ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Kusalattikaāsavaduke
                     nakusalattikanaāsavadukaṃ
     [378]   Akusalaṃ    āsavaṃ   dhammaṃ   paṭicca   naakusalo  naāsavo
dhammo   ...   nakusalo  naāsavo  dhammo  ...  naabyākato  naāsavo
dhammo   ...  nakusalo  naāsavo  ca  naabyākato  naāsavo  ca  dhammā
...  nakusalo  naāsavo  ca  naakusalo  naāsavo  ca  dhammā  uppajjanti
hetupaccayā:   pañca   .   akusalaṃ   noāsavaṃ   dhammaṃ   paṭicca  nakusalo
nanoāsavo    dhammo    uppajjati   hetupaccayā:   ...   naabyākato
nanoāsavo   dhammo   ...   nakusalo   nanoāsavo   ca   naabyākato
nanoāsavo ca dhammā uppajjanti hetupaccayā: tīṇi.
                     Kusalattikasāsavaduke
                     nakusalattikanasāsavadukaṃ
     [379] Abyākataṃ sāsavaṃ dhammaṃ paṭicca ... Lokiyadukasadisaṃ .pe.
                  Kusalattikaāsavasampayuttaduke
                  nakusalattikanaāsavasampayuttadukaṃ
     [380]   Akusalaṃ  āsavasampayuttaṃ  dhammaṃ  paṭicca  nakusalo  naāsava-
sampayutto   dhammo  ...  naakusalo   naāsavasampayutto   dhammo  ...
Naabyākato    naāsavasampayutto    dhammo   ...   nakusalo   naāsava-
sampayutto    ca   naabyākato   naāsavasampayutto   ca   dhammā  ...
Nakusalo    naāsavasampayutto    ca    naakusalo   naāsavasampayutto   ca
dhammā   uppajjanti   hetupaccayā:   pañca   .   akusalaṃ  āsavavippayuttaṃ
dhammaṃ   paṭicca   nakusalo   naāsavavippayutto   dhammo  ...  naabyākato
naāsavavippayutto    dhammo   ...    nakusalo    naāsavavippayutto   ca
naabyākato   naāsavavippayutto   ca   dhammā   uppajjanti  hetupaccayā:
tīṇi.
                   Kusalattikaāsavasāsavaduke
                   nakusalattikanaāsavasāsavadukaṃ
     [381]   Akusalaṃ   āsavañcevasāsavañca   dhammaṃ   paṭicca   nakusalo
naāsavocevanaanāsavoca    dhammo   ...    naakusalo    naāsavoceva-
naanāsavoca  dhammo  ...  naabyākato  naāsavocevanaanāsavoca  dhammo
...   nakusalo    naāsavocevanaanāsavoca   naabyākato  naāsavoceva-
naanāsavoca   dhammā  ...  nakusalo  naāsavocevanaanāsavoca  naakusalo
naāsavocevanaanāsavoca   dhammā   uppajjanti   hetupaccayā:   pañca .
Akusalaṃ   sāsavañcevanocaāsavaṃ   dhammaṃ   paṭicca  nakusalo  naanāsavoceva-
nanocaāsavo   dhammo   ...   naabyākato  naanāsavocevananocaāsavo
dhammo     ...    nakusalo    naanāsavocevananocaāsavo   naabyākato
naanāsavocevananocaāsavo dhammā uppajjanti hetupaccayā: tīṇi.
                Kusalattikaāsavaāsavasampayuttaduke
                nakusalattikanaāsavaāsavasampayuttadukaṃ
     [382]   Akusalaṃ    āsavañcevaāsavasampayuttañca    dhammaṃ   paṭicca
nakusalo    naāsavocevanaāsavavippayuttoca   dhammo   ...   naabyākato
naāsavocevanaāsavavippayuttoca   dhammo   ...   nakusalo  naāsavoceva-
naāsavavippayuttoca      naabyākato     naāsavocevanaāsavavippayuttoca
dhammā   uppajjanti  hetupaccayā:  tīṇi  .  akusalaṃ  āsavasampayuttañceva-
nocaāsavaṃ    dhammaṃ    paṭicca    nakusalo   naāsavavippayuttocevananoca-
āsavo   dhammo   ...  naabyākato  naāsavavippayuttocevananocaāsavo
dhammo   ...   nakusalo   naāsavavippayuttocevananocaāsavo  naabyākato
naāsavavippayuttocevananocaāsavo    dhammā    uppajjanti   hetupaccayā:
tīṇi.
                Kusalattikaāsavavippayuttasāsavaduke
                nakusalattikaāsavavippayuttanasāsavadukaṃ
     [383] Abyākataṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ ....
                    Lokiyadukavārasadisaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 235-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=898&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=898&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=898&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=898&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=898              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :