ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [70]   Athakho   bhagavā   pāṭaligāmike  upāsake  bahudeva  rattiṃ
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā   uyyojesi   abhikkantā   kho  gahapatayo  ratti  yassadāni
tumhe   1-   kālaṃ   maññathāti   .  evaṃ  bhanteti  kho  pāṭaligāmikā
upāsakā    bhagavato    paṭissuṇitvā    2-    uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    pakkamiṃsu    .    athakho   bhagavā
acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.

--------------------------------------------------------------------------------------------- page90.

[71] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {71.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi ke nu kho te ānanda pāṭaligāme nagaraṃ māpentīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . Seyyathāpi nāma 1- ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya idhāhaṃ ānanda rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ @Footnote: 1 Ma. Yu. nāmasaddo natthi.

--------------------------------------------------------------------------------------------- page91.

Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yāvatā ānanda ariyānaṃ āyatanaṃ yāvatā vaṇijjapatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedāti.


             The Pali Tipitaka in Roman Character Volume 5 page 89-91. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=70&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=70&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=70&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=70&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=70              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :