บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
Vinayapiṭake cullavaggassa paṭhamo bhāgo ---------- namo tassa bhagavato arahato sammāsambuddhassa. Kammakkhandhakaṃ [1] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto [1]- ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . ye te bhikkhū appicchā santuṭṭhā 2- lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā yepi caññe bhikkhū @Footnote: 1 Po. Ma. Yu. eso . 2 Ma. Yu. santuṭṭhā ... sikkhakāmāti cattārome pāṭhā na @dissanti. Bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.The Pali Tipitaka in Roman Character Volume 6 page 1-2. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=1&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=1&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=1&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=1&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=1 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5650 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5650 Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]