[2] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave paṇḍukalohitakā
bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā
bhassakārakā saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā
te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto eso
ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca
byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha
mayaṃpi tumhākaṃ pakkhā bhavissasāmāti tena anuppannāni ceva
bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattantīti . saccaṃ bhagavāti 1- .
@Footnote: 1 Yu. itisaddo na paññāyati.
Vigarahi buddho bhagavā ananucchavikaṃ 1- bhikkhave tesaṃ moghapurisānaṃ
ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi
nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā .pe.
Saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā .pe.
Saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti mā
kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha
tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca
alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā
bhavissāmāti tena anuppannāni ceva bhaṇḍanāni uppajjanti
uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti
netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ 2- bhikkhave appasannānaṃ ceva appasādāya
pasannānaṃ ca ekaccānaṃ aññathattāyāti.
The Pali Tipitaka in Roman Character Volume 6 page 2-3.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=2&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=2&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=2&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=2&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=2
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]