ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [110]  Tena  kho  pana  samayena  vaḍḍho  licchavi mettiyabhummajakānaṃ
bhikkhūnaṃ  sahāyo  hoti  .  athakho  vaḍḍho licchavi 3- yena mettiyabhummajakā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake   bhikkhū  etadavoca
vandāmi  ayyāti  .  evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi
kho  vaḍḍho  licchavi 3- mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti.
Dutiyampi   kho  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  tatiyampi  kho  vaḍḍho
licchavi  mettiyabhummajake  bhikkhū  etadavoca  vandāmi ayyāti. Tatiyampi kho
@Footnote: 1 Ma. Yu. ekattharaṇāpi tuvaṭṭenti. ekapāvuraṇāpi tuvaṭṭenti.
@ekattharaṇapāvuraṇāpi tuvaṭṭenti. 2 Ma. Yu. na ekattharaṇā tuvaṭṭitabbaṃ.
@na ekapāvuraṇā tuvaṭṭitabbaṃ. na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
@3 Ma. licchavī. evamupari.

--------------------------------------------------------------------------------------------- page41.

Mettiyabhummajakā bhikkhū nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi kissa maṃ ayyā nālapantīti . tathā hi pana tvaṃ āvuso vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasīti . kyāhaṃ ayyā karomīti . sace kho tvaṃ āvuso vaḍḍha iccheyyāsi ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyāti . kyāhaṃ ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ āvuso vaḍḍha yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ evaṃ vadehi idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyena me dabbena mallaputtena pajāpati dūsitāti . evaṃ ayyāti kho vaḍḍho licchavi mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vaḍḍho licchavi bhagavantaṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyena me dabbena mallaputtena pajāpati dūsitāti.


             The Pali Tipitaka in Roman Character Volume 7 page 40-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=110&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=110&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=110&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=110&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=110              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :