ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [377]  Tena  kho  pana  samayena  rājagahe  nāḷāgiri  nāma hatthī
caṇḍo    hoti    manussaghātako    .    athakho   devadatto   rājagahaṃ
pavisitvā    hatthisālaṃ    gantvā   hatthibhaṇḍe   etadavoca   mayaṃ   kho
bhaṇe   rājañātakā   nāma   paṭibalā   nīcaṭṭhāniyaṃ   uccaṭṭhāne  ṭhapetuṃ
bhattaṃpi   vetanaṃpi   vaḍḍhāpetuṃ   tenahi   bhaṇe   yadā   samaṇo  gotamo
imaṃ   racchaṃ   paṭipanno   hoti   tadā   imaṃ  nāḷāgiriṃ  hatthiṃ  muñcitvā
imaṃ   racchaṃ   paṭipādethāti   .   evaṃ   bhanteti  kho  te  hatthibhaṇḍā
devadattassa paccassosuṃ.
     {377.1}     Athakho     bhagavā     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   sambahulehi   bhikkhūhi   saddhiṃ   rājagahaṃ  1-  pāvisi .
Athakho   bhagavā   taṃ   racchaṃ  paṭipajji  .  addasaṃsu  kho  te  hatthibhaṇḍā
bhagavantaṃ   taṃ   racchaṃ   paṭipannaṃ  disvāna  nāḷāgiriṃ  hatthiṃ  2-  muñcitvā
taṃ   racchaṃ   paṭipādesuṃ   .   addasā   kho   nāḷāgiri  hatthī  bhagavantaṃ
@Footnote: 1 Ma. Yu. piṇḍāya. 2 Ma. ayaṃ pāṭho natthi.
Dūrato   va   āgacchantaṃ  disvāna  soṇḍaṃ  ussāpetvā  pahaṭṭhakaṇṇavālo
yena bhagavā tena abhidhāvi.
     {377.2}   Addasaṃsu  kho  te  bhikkhū  nāḷāgiriṃ  hatthiṃ  dūrato  va
āgacchantaṃ    disvāna   bhagavantaṃ   etadavocuṃ   ayaṃ   bhante   nāḷāgiri
hatthī    caṇḍo   pharuso   1-   manussaghātako   imaṃ   racchaṃ   paṭipanno
paṭikkamatu   bhante   bhagavā   paṭikkamatu   sugatoti  .  āgacchatha  bhikkhave
mā   bhāyittha   aṭṭhānametaṃ   bhikkhave   anavakāso   yo   parupakkamena
tathāgataṃ   jīvitā   voropeyya   na   parupakkamena   bhikkhave   tathāgatā
parinibbāyantīti.
     {377.3}  Dutiyampi  kho  te  bhikkhū  .pe.  tatiyampi kho te bhikkhū
bhagavantaṃ   etadavocuṃ   ayaṃ   bhante   nāḷāgiri   hatthī   caṇḍo  pharuso
manussaghātako    imaṃ    racchaṃ    paṭipanno   paṭikkamatu   bhante   bhagavā
paṭikkamatu   sugatoti   .   āgacchatha  bhikkhave  mā  bhāyittha  aṭṭhānametaṃ
bhikkhave   anavakāso   yo   parupakkamena   tathāgataṃ  jīvitā  voropeyya
na parupakkamena bhikkhave tathāgatā parinibbāyantīti.



             The Pali Tipitaka in Roman Character Volume 7 page 187-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=377&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=377&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=377&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=377&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=377              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :