ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                                  Upālipañcakaṃ
     [1161]   Tena   samayena   buddho   bhagavā   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāme   .   athakho   āyasmā   upāli
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  upāli  bhagavantaṃ
etadavoca   katīhi   nu   kho   bhante   aṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena  vatthabbanti  .  pañcahupāli  aṅgehi  samannāgatena
bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.
     {1161.1}  Katamehi  pañcahi  .  uposathaṃ  na  jānāti uposathakammaṃ
na   jānāti   pātimokkhaṃ   na   jānāti   pātimokkhuddesaṃ  na  jānāti
ūnapañcavasso   hoti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgatena
bhikkhunā    yāvajīvaṃ   nānissitena   vatthabbaṃ   .   pañcahupāli   aṅgehi
samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.
     {1161.2}   Katamehi   pañcahi  .  uposathaṃ  jānāti  uposathakammaṃ
jānāti   pātimokkhaṃ   jānāti   pātimokkhuddesaṃ   jānāti   pañcavasso
vā   hoti  atirekapañcavasso  vā  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatena  bhikkhunā  yāvajīvaṃ  anissitena  vatthabbaṃ  .  aparehipi upāli
pañcahaṅgehi   samannāgatena   bhikkhunā  yāvajīvaṃ  nānissitena  vatthabbaṃ .
Katamehi  pañcahi  .  pavāraṇaṃ na jānāti pavāraṇākammaṃ na jānāti pātimokkhaṃ
Na     jānāti     pātimokkhuddesaṃ     na    jānāti    ūnapañcavasso
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena   vatthabbaṃ   .  pañcahupāli  aṅgehi  samannāgatena
bhikkhunā    yāvajīvaṃ   anissitena   vatthabbaṃ   .   katamehi   pañcahi  .
Pavāraṇaṃ    jānāti    pavāraṇākammaṃ    jānāti    pātimokkhaṃ   jānāti
pāṭimokkhuddesaṃ   jānāti   pañcavasso   vā   hoti   atirekapañcavasso
vā   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatena  bhikkhunā
yāvajīvaṃ anissitena vatthabbaṃ.
     {1161.3}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena  vatthabbaṃ  .  katamehi  pañcahi  .  āpattānāpattiṃ
na   jānāti  lahukagarukaṃ  āpattiṃ  na  jānāti  sāvasesānavasesaṃ  āpattiṃ
na  jānāti  duṭṭhullāduṭṭhullaṃ  āpattiṃ  na  jānāti  ūnapañcavasso hoti.
Imehi  kho  upāli  pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena
vatthabbaṃ  .  pañcahupāli  aṅgehi  samannāgatena bhikkhunā yāvajīvaṃ anissitena
vatthabbaṃ   .   katamehi   pañcahi  .  āpattānāpattiṃ  jānāti  lahukagarukaṃ
āpattiṃ   jānāti   sāvasesānavasesaṃ  āpattiṃ  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ  jānāti  pañcavasso  vā  hoti  atirekapañcavasso  vā. Imehi
kho   upāli   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   yāvajīvaṃ
anissitena vatthabbanti.



             The Pali Tipitaka in Roman Character Volume 8 page 443-444. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1161&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1161&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11571              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11571              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :