ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [788]  Dadhiṃ  viññāpetvā  bhuñjantī  kati  āpattiyo  āpajjati.
Dadhiṃ   viññāpetvā   bhuñjantī   dve  āpattiyo  āpajjati  bhuñjissāmīti
paṭiggaṇhāti   āpatti   dukkaṭassa   ajjhohāre   ajjhohāre   āpatti
pāṭidesanīyassa   dadhiṃ   viññāpetvā   bhuñjantī   imā  dve  āpattiyo
āpajjati  .  tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajanti.
Sattannaṃ    āpattikkhandhānaṃ    katīhi    āpattikkhandhehi   saṅgahitā  .
Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti.
     {788.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  ekaṃ
vipattiṃ   bhajanti   ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   dvīhi
āpattikkhandhehi    saṅgahitā    siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato   na   cittato
siyā   kāyato   ca   vācato   ca   samuṭṭhahanti   na   cittato   siyā
Kāyato   ca   cittato   ca   samuṭṭhahanti   na   vācato  siyā  kāyato
ca   vācato   ca   cittato   ca   samuṭṭhahanti   .   catunnaṃ  adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 207-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=788&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=788&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=788&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=788&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=788              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :