Sīlakkhandhavagge ambaṭṭhasuttaṃ tatiyaṃ
[141] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena
icchānaṅgalannāma 1- kosalānaṃ brāhmaṇagāmo tadavasari . tatra
sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
[142] Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhaṃ
ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā
pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ . assosi kho
brāhmaṇo pokkharasāti samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena
saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale
viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo
kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
@Footnote: 1 Sī. icchānaṅkalaṃ nāma.
Pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
[143] Tena kho pana samayena brāhmaṇassa pokkharasātissa
ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako mantadharo
tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ
itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu
anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane
yamahaṃ jānāmi taṃ tvaṃ jānāsi yaṃ tvaṃ jānāsi tamahaṃ jānāmīti.
{143.1} Athakho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ
āmantesi ayaṃ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā
pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ
pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale
viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo
kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti ehi tvaṃ
tāta ambaṭṭha māṇava yena samaṇo gotamo tenupasaṅkama
Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ
tathāsantaṃyeva saddo abbhuggato yadi vā no tathā yadi vā
so bhavaṃ gotamo tādiso yadi vā na tādiso tathā mayantaṃ
bhavantaṃ gotamaṃ vedissāmāti.
{143.2} Yathākathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi
yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato yadi
vā no tathā yadi vā so bhavaṃ gotamo tādiso yadi vā na tādisoti.
Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni
yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā
sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ
assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ
parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā
so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya
ajjhāvasati sace pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti
sammāsambuddho loke vivaṭacchado ahaṃ kho pana tāta ambaṭṭha mantānaṃ
dātā tvaṃ mantānaṃ paṭiggahitāti.
{143.3} Evaṃ bhoti kho ambaṭṭho māṇavo brāhmaṇassa
pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ
pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha
Sambahulehi māṇavehi saddhiṃ yena icchānaṅgalavanasaṇḍo tena
pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā
pattiko va ārāmaṃ pāvisi.
[144] Tena kho pana samayena sambahulā bhikkhū abbhokāse
caṅkamanti . athakho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami
upasaṅkamitvā te bhikkhū etadavoca kahaṃ nu kho bho etarahi so bhavaṃ
gotamo viharati taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantāti.
Athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho ambaṭṭho māṇavo
abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa
antevāsī agaru kho pana bhagavato evarūpehi kulaputtehi
saddhiṃ kathāsallāpo hotīti . te ambaṭṭhaṃ māṇavaṃ etadavocuṃ
eso ambaṭṭha vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā
ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi
vivarissati te bhagavā dvāranti . athakho ambaṭṭho māṇavo yena
so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno
āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi . vivari bhagavā
dvāraṃ . pāvisi ambaṭṭho māṇavo . māṇavakāpi kho pavisitvā
bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu.
[145] Ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā
Kañci kañci kathaṃ sārāṇīyaṃ vītisāreti ṭhitopi nisinnena bhagavatā
kañci kañci kathaṃ sārāṇīyaṃ vītisāreti . athakho bhagavā ambaṭṭhaṃ
māṇavaṃ etadavoca evaṃ nu te ambaṭṭha brāhmaṇehi vuḍḍhehi
mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ caraṃ
tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresīti.
{145.1} No hidaṃ bho gotama gacchanto vā hi bho gotama gacchantena
brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati ṭhito vā hi bho
gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati nisinno
vā hi bho gotama nisinnena brāhmaṇo brāhmaṇena saddhiṃ
sallapitumarahati sayāno vā hi bho gotama sayānena brāhmaṇo
brāhmaṇena saddhiṃ sallapitumarahati ye ca kho bho gotama muṇḍakā
samaṇakā ibbhā kaṇhā bandhupādapaccā tehipi me saddhiṃ evaṃ
kathāsallāpo hoti yathariva bhotā gotamenāti . atthikavato kho pana
te ambaṭṭha idhāgamanaṃ ahosi yāyeva kho panatthāya āgaccheyyātha
tameva atthaṃ sādhukaṃ manasikareyyātha avusitavāyeva kho pana ambaṭṭho
māṇavo vusitamānī kimaññatra avusitattāti.
{145.2} Athakho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno
kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento
bhagavantaṃyeva vadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ
etadavoca caṇḍā bho gotama sakyajāti pharusā bho gotama sakyajāti lahusā
Bho gotama sakyajāti rabhasā bho gotama sakyajāti ibbhā santā
ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti
na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe
apacāyanti tayidaṃ bho gotama na channaṃ 1- tayidaṃ nappaṭirūpaṃ yadime
sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti
na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe
pūjenti na brāhmaṇe apacāyantīti . itiha ambaṭṭho māṇavo
imaṃ paṭhamaṃ sakyesu ibbhāvādaṃ nipātesi.
[146] Kiṃ pana te ambaṭṭha sakyā aparaddhunti . ekamidāhaṃ
bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenacideva
karaṇīyena kapilavatthuṃ agamāsiṃ yena sakyānaṃ saṇṭhāgāraṃ tenupasaṅkamiṃ
tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca saṇṭhāgāre
uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi 2-
sañjagghantā saṅkīḷantā aññadatthuṃ mamaññeva maññe anujagghantā
na maṃ koci āsanenapi nimantesi tayidaṃ bho gotama na channaṃ tayidaṃ
nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe
sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na
brāhmaṇe pūjenti na brāhmaṇe apacāyantīti . itiha ambaṭṭho
māṇavo idaṃ dutiyaṃ sakyesu ibbhāvādaṃ nipātesi.
@Footnote: 1 Sī. na ca channaṃ. 2 aṅgulipatodakenātipi pāṭho.
[147] Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī
hoti sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthuṃ na arahatāyasmā
ambaṭṭho imāya appamattāya abhisajjitunti cattārome bho gotama
vaṇṇā khattiyā brāhmaṇā vessā suddā . imesaṃ hi bho
gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā
ca aññadatthuṃ brāhmaṇasseva paricārakā sampajjanti tayidaṃ bho
gotama na channaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā
ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti
na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe
apacāyantīti . itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakyesu
ibbhāvādaṃ nipātesi.
[148] Athakho bhagavato etadahosi atibāḷhaṃ kho ayaṃ ambaṭṭho
māṇavo sakyesu ibbhāvādena nimmadeti yannūnāhaṃ gottaṃ puccheyyanti.
Athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca kathaṃgottosi ambaṭṭhāti .
Kaṇhāyanohamasmi bho gotamāti . porāṇaṃ kho pana te ambaṭṭha
mātāpettikaṃ nāma gottaṃ anussarato ayyaputtā sakyā bhavanti
dāsiputto tvamasi sakyānaṃ sakyā kho pana ambaṭṭha rājānaṃ
ukkākaṃ 1- pitāmahaṃ dahanti 2-.
[149] Bhūtapubbaṃ ambaṭṭha rājā ukkāko yā sā mahesī
@Footnote: 1 Sī. okkākaṃ. 2 Sī. dissanti.
Piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre
raṭṭhasmā pabbājesi ukkāmukhaṃ karakaṇḍuṃ hatthinikaṃsinipuraṃ . te
raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākavanasaṇḍo
tattha vāsaṃ kappesuṃ . te jātisambhedabhayā sakāhi bhaganīhi
saddhiṃ saṃvāsaṃ kappesuṃ.
{149.1} Athakho ambaṭṭha rājā ukkāko amacce pārisajje
āmantesi kahaṃ nu kho bho etarahi kumārā sammantīti . Atthi deva
himavantapasse pokkharaṇiyā tīre mahāsākavanasaṇḍo tatthetarahi
kumārā sammanti te jātisambhedabhayā sakāhi bhaginīhi
saddhiṃ saṃvāsaṃ kappentīti . athakho ambaṭṭha rājā ukkāko udānaṃ
udānesi sakyā vata bho kumārā paramasakyā vata bho kumārāti .
Tadagge kho pana ambaṭṭha sakyā paññāyanti . so ca sakyānaṃ
pubbapuriso . rañño kho pana ambaṭṭha ukkākassa disā nāma
dāsī ahosi sā kaṇhaṃ nāma janesi . jāto kaṇho pabyāhāsi
dhovatha maṃ amma nhāpetha maṃ amma imasmā maṃ amma asucismā
parimocetha atthāya te 1- bhavissāmīti . yathā kho pana ambaṭṭha
etarahi manussā pisāce pisācāti sañjānanti evameva kho ambaṭṭha
tena kho pana samayena manussā pisāce kaṇhāti sañjānanti .
Te evamāhaṃsu ayaṃ jāto pabyāhāsi kaṇho jāto pisāco
jātoti . tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti . so
@Footnote: 1 votipi pāṭho.
Ca kaṇhāyanānaṃ pubbapuriso . iti kho te ambaṭṭha porāṇaṃ
mātāpettikaṃ nāma gottaṃ anussarato ayyaputtā sakyā bhavanti
dāsiputto tvamasi sakyānanti.
[150] Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ mā bhavaṃ
gotamo ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādesi
sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho
māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca
ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca
ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetunti.
{150.1} Athakho bhagavā te māṇavake etadavoca sace kho tumhākaṃ
māṇavakānaṃ evaṃ hoti dujjāto ca ambaṭṭho māṇavo akulaputto ca
ambaṭṭho māṇavo appassuto ca ambaṭṭho māṇavo akalyāṇa-
vākkaraṇo ca ambaṭṭho māṇavo duppañño ca ambaṭṭho māṇavo
na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ
vacane patimantetunti tiṭṭhatu ambaṭṭho māṇavo tumhe mayā saddhiṃ
mantavho asmiṃ vacane sace pana tumhākaṃ māṇavakānaṃ evaṃ hoti
sujāto ca ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo
bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho
māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca ambaṭṭho
māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane patimantetunti
Tiṭṭhatha tumhe ambaṭṭho māṇavo mayā saddhiṃ asmiṃ vacane patimantetūti.
Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho
māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo
ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca
ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetuṃ
tuṇhī mayaṃ bhavissāma ambaṭṭho māṇavo bhotā gotamena saddhiṃ
asmiṃ vacane patimantetūti.
[151] Athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca ayaṃ kho pana
te ambaṭṭha sahadhammiko pañho āgacchati akāmāpi byākātabbo
sace tvaṃ na byākarissasi aññena vā aññaṃ paticarissasi tuṇhī
vā bhavissasi pakkamissasi vā ettheva te sattadhā muddhā phalīssati
taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ
mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhūtikā kaṇhāyanā
ko ca kaṇhāyanānaṃ pubbapurisoti.
{151.1} Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi .
Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca taṃ kiṃ maññasi
ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ kutopabhūtikā kaṇhāyanā
ko ca kaṇhāyanānaṃ pubbapurisoti . dutiyampi kho ambaṭṭho
māṇavo tuṇhī ahosi . athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca
byākarohidāni ambaṭṭha nadāni te tuṇhībhāvassa kālo
Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho
na byākaroti etthevassa sattadhā muddhā phalissatīti.
[152] Tena kho pana samayena vajirapāṇi yakkho mahantaṃ
ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ saṃjotibhūtaṃ ambaṭṭhassa
māṇavassa uparivehāsaṃ ṭhito hoti sacāyaṃ ambaṭṭho māṇavo
bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati
etthevassa sattadhā muddhaṃ phālessāmīti . taṃ kho pana vajirapāṇiṃ
yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo . athakho
ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva
tāṇaṃ gavesi bhagavantaṃyeva leṇaṃ gavesi bhagavantaṃyeva saraṇaṃ gavesi
upanisīditvā bhagavantaṃ etadavoca kimetaṃ bhavaṃ gotamo āha puna
bhavaṃ gotamo brūtūti . taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ
brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ
kutopabhūtikā kaṇhāyanā ko ca kaṇhāyanānaṃ pubbapurisoti .
Evameva bho gotama sutaṃ yadeva bhavaṃ gotamo āha tatopabhūtikā
kaṇhāyanā so ca kaṇhāyanānaṃ pubbapurisoti.
[153] Evaṃ vutte te māṇavakā unnādino uccāsaddā
mahāsaddā ahesuṃ dujjāto kira bho ambaṭṭho māṇavo akulaputto
kira bho ambaṭṭho māṇavo dāsiputto kira bho ambaṭṭho
māṇavo sakyānaṃ ayyaputtā kira bho ambaṭṭhassa māṇavassa
Sakyā bhavanti dhammavādīyeva 1- kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ
amaññimhāti . athakho bhagavato etadahosi atibāḷhaṃ kho ime
māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmādenti yannūnāhaṃ
parimoceyyanti . athakho bhagavā te māṇavake etadavoca mā
kho tumhe māṇavakā ambaṭṭhaṃ māṇavakaṃ atibāḷhaṃ dāsiputtavādena
nimmādetha uḷāro ca so kaṇho isi ahosi so dakkhiṇaṃ janapadaṃ
gantvā brahmamante adhiyitvā rājānaṃ ukkākaṃ upasaṅkamitvā
maddarūpiṃ 2- dhītaraṃ yāci . tassa rājā ukkāko nevare mayhaṃ
dāsiputto samāno maddarūpiṃ dhītaraṃ yācatīti kupito anattamano khurappaṃ
sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ no patisaṃharituṃ.
[154] Athakho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ
upasaṅkamitvā etadavocuṃ sotthi bhadante hotu rañño sotthi
bhadante hotu raññoti . sotthi bhavissati rañño apica rājā
yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī
udiyissatīti . sotthi bhadante hotu rañño sotthi janapadassāti .
Sotthi bhavissati rañño sotthi janapadassa apica rājā yadi uddhaṃ
khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā satta vassāni
devo na vassissatīti . sotthi bhadante hotu rañño sotthi
janapadassa devo pavassatūti . sotthi bhavissati rañño sotthi
@Footnote: 1 Sī. dhammavādiññeva. 2 Sī. khuddarūpiṃ.
Janapadassa devo pavassissati apica rājā jeṭṭhakumāre khurappaṃ
patiṭṭhāpetu sotthikumāro pallomo bhavissatīti . athakho māṇavakā
rājā ukkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi sotthikumāro
pallomo bhavissatīti . athakho māṇavakā rājā ukkāko jeṭṭhakumāre
khurappaṃ patiṭṭhāpesi . sotthikumāro pallomo samabhavi . tassa
rājā ukkāko bhīto brahmadaṇḍena tajjito maddarūpiṃ dhītaraṃ adāsi.
Mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena
nimmādetha uḷāro so kaṇho isi ahosīti.
[155] Athakho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi taṃ kiṃ
maññasi ambaṭṭha idha khattiyakumāro brāhmaṇakaññāya saddhiṃ
saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha yo so
khattiyakumārena brāhmaṇakaññāya putto uppanno apinu so
labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . labhetha bho gotama.
Apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke vā yaññe
vā pāhune vāti . bhojeyyuṃ bho gotama . apinu naṃ brāhmaṇā
mante vāceyyuṃ vā no vāti . vāceyyuṃ bho gotama . Apinussa
itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti . anāvaṭaṃ hissa bho
gotama . apinu khattiyābhisekena abhisiñceyyunti . no hidaṃ bho
gotama. Taṃ kissa hetu. Mātito hi bho gotama anupapannoti.
[156] Taṃ kimmaññasi ambaṭṭha idha brāhmaṇakumāro khattiyakaññāya
Saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha
yo so brāhmaṇakumārena khattiyakaññāya putto uppanno apinu
so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . labhetha bho
gotama . apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke
vā yaññe vā pāhune vāti . bhojeyyuṃ bho gotama . apinu naṃ
brāhmaṇā mante vāceyyuṃ vā no vāti . vāceyyuṃ bho gotama.
Apinussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti . anāvaṭaṃ hissa
bho gotama . apinu naṃ khattiyābhisekena abhisiñceyyunti . no hidaṃ
bho gotama. Taṃ kissa hetu. Pitito hi bho gotama anupapannoti.
[157] Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena
vā purisaṃ karitvā khattiyā va seṭṭhā hīnā brāhmaṇā . taṃ
kiṃ maññasi ambaṭṭha idha brāhmaṇā brāhmaṇaṃ kismiñcideva
pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā
vā pabbājeyyuṃ apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ
vāti . no hidaṃ bho gotama . apinu naṃ brāhmaṇā bhojeyyuṃ
sadde vā thālipāke vā yaññe vā pāhune vāti . no hidaṃ
bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no
vāti . no hidaṃ bho gotama . apinussa itthīsu āvaṭaṃ vā
assa anāvaṭaṃ vāti. Āvaṭaṃ hissa bho gotama.
[158] Taṃ kiṃ maññasi ambaṭṭha idha khattiyā khattiyaṃ kismiñcideva
Pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā
vā pabbājeyyuṃ apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ
vāti . labhetha bho gotama . apinu naṃ brāhmaṇā bhojeyyuṃ
sadde vā thālipāke vā yaññe vā pāhune vāti . bhojeyyuṃ
bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no
vāti . vāceyyuṃ bho gotama . apinussa itthīsu āvaṭaṃ vā
assa anāvaṭaṃ vāti . anāvaṭañhissa bho gotama . ettāvatā
kho ambaṭṭha khattiyo paramanihīnatappatto hoti yadidaṃ khattiyā
khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā
pabbājenti . iti kho ambaṭṭha yadāpi khattiyo paramanihīnatappatto
hoti tadāpi khattiyā va seṭṭhā hīnā brāhmaṇā . brahmunā
cesā ambaṭṭha sanaṅkumārena gāthā bhāsitā
[159] Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
vijjācaraṇasampanno so seṭṭho devamānuseti.
[160] Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā
sugītā na duggītā subhāsitā na dubbhāsitā atthasañhitā no
anatthasañhitā anumatā mayā ahaṃpi ambaṭṭha evaṃ vadāmi
[161] Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino
vijjācaraṇasampanno so seṭṭho devamānuseti.
Bhāṇavāraṃ paṭhamaṃ.
[162] Katamaṃ pana taṃ bho gotama caraṇaṃ katamā sā vijjāti.
Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā
vuccati gottavādo vā vuccati mānavādo vā vuccati arahasi vā
maṃ tvaṃ na vā maṃ tvaṃ arahasīti yattha kho ambaṭṭha āvāho vā
hoti vivāho vā hoti āvāhavivāho vā hoti etthetaṃ vuccati
jātivādo vā itipi gottavādo vā itipi mānavādo vā itipi
arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti ye hi keci ambaṭṭha
jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā
vā āvāhavivāhavinibaddhā vā ārakā te anuttarāya vijjācaraṇa-
sampadāya pahāya kho ambaṭṭha jātivādavinibaddhañca gottavāda-
vinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca
anuttarāya vijjācaraṇasampadāya sacchikiriyā hotīti.
[163] Katamaṃ pana taṃ bho gotama caraṇaṃ katamā sā vijjāti.
Idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho
.pe. (yathā sāmaññaphale 1- evaṃ vitthāretabbaṃ) .pe. evaṃ kho
ambaṭṭha bhikkhu sīlasampanno hoti .pe. paṭhamaṃ jhānaṃ upasampajja
viharati idaṃpissa hoti caraṇasmiṃ .pe. vitakkavicārānaṃ vūpasamā
dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati .
Idaṃpissa hoti caraṇasmiṃ . idaṃpi kho taṃ ambaṭṭha caraṇaṃ .
@Footnote: 1 Sī. sāmaññaphalaṃ.
Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti .pe. idaṃpissa
hoti vijjāya .pe. nāparaṃ itthattāyāti pajānāti . idaṃpissa
hoti vijjāya . ayaṃ kho sā ambaṭṭha vijjā . Ayaṃ vuccati ambaṭṭha
vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno
itipi . imāya ca ambaṭṭha vijjāsampadāya caraṇasampadāya aññā
vijjāsampadā caraṇasampadā uttaritarā vā paṇītatarā vā natthi.
{163.1} Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
cattāri apāyamukhāni bhavanti . katamāni cattāri. Idha ambaṭṭha ekacco
samaṇo vā brāhmaṇo vā imaṃyeva anuttaraṃ vijjācaraṇasampadaṃ
anabhisambhūṇamāno khārivividhamādāya araññavanamajjhogāhati
pavattaphalabhojano bhavissāmīti . so aññadatthuṃ vijjācaraṇasampannasseva
paricārako sampajjati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
idaṃ paṭhamaṃ apāyamukhaṃ bhavati.
[164] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā
imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno
pavattaphalabhojanattañca anabhisambhūṇamāno kuddālapiṭakaṃ ādāya
araññavanamajjhogāhati kaṇḍamūlaphalabhojano bhavissāmīti . so
aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati . imāya
kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati.
[165] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo
Vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno
pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā
aggiṃ paricaranto acchati . so aññadatthuṃ vijjācaraṇasampannasseva
paricārako sampajjati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
idaṃ tatiyaṃ apāyamukhaṃ bhavati.
[166] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo
vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno
pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno aggiparicariyañca anabhisambhūṇamāno cātummahāpathe
catudvāraṃ agāraṃ karitvā acchati yo imāhi catūhi disāhi āgamissati
samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjissāmīti .
So aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati .
Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ
apāyamukhaṃ bhavati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya
imāni cattāri apāyamukhāni bhavanti.
[167] Taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imāya anuttarāya
vijjācaraṇasampadāya sandissasi sācariyakoti . no hidaṃ bho gotama
ko cāhaṃ bho gotama sācariyako kā ca anuttarā vijjācaraṇasampadā
ārakāhaṃ bho gotama imāya anuttarāya vijjācaraṇasampadāya
Sācariyakoti . taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imaṃyeva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhūṇamāno khārivividhamādāya
araññavanamajjhogāhasi sācariyako pavattaphalabhojanā bhavissāmāti .
No hidaṃ bho gotama . taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imañceva
anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca
anabhisambhūṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi
sācariyako kaṇḍamūlaphalabhojanā bhavissāmāti. No hidaṃ bho gotama.
{167.1} Taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca
anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca anabhisambhūṇamāno
gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto
acchasi sācariyakoti . no hidaṃ bho gotama . taṃ kiṃ maññasi ambaṭṭha
apinu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno
pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca
anabhisambhūṇamāno aggiparicariyañca anabhisambhūṇamāno cātummahāpathe
catudvāraṃ agāraṃ karitvā acchasi sācariyako yo imāhi catūhi disāhi
āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ
paṭipūjissāmīti. No hidaṃ bho gotama.
{167.2} Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya
vijjācaraṇasampadāya parihīno sācariyako ye hi kecime
anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni
Bhavanti tato ca parihīno sācariyako.
[168] Bhāsitā kho pana te esā ambaṭṭha ācariyena
brāhmaṇena pokkharasātinā vācā keci muṇḍakā samaṇakā ibbhā
kaṇhā bandhupādapaccā kā ca te vijjānaṃ brāhmaṇānaṃ sākacchāti.
Attanā āpāyikopi aparipūramāno . passa ambaṭṭha yāva aparaddhañca
te idaṃ ācariyassa brāhmaṇassa pokkharasātissa.
{168.1} Brāhmaṇo kho pana ambaṭṭha pokkharasāti rañño
pasenadikosalassa dattikaṃ bhuñjati tassa rājā pasenadikosalo
sammukhībhāvaṃpi na dadāti yadāpi tena manteti tirodussantena
manteti . yassa kho pana ambaṭṭha dhammikaṃ payātaṃ bhikkhaṃ paṭiggaṇheyya
kathaṃ tassa rājā pasenadikosalo sammukhībhāvaṃpi na dadeyya . passa
ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa
pokkharasātissa.
[169] Taṃ kiṃ maññasi ambaṭṭha idha rājā pasenadikosalo
hatthigīvāyaṃ vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi
vā kiñcideva mantanaṃ manteyya . so tamhā padesā apakkamma
ekamantaṃ tiṭṭheyya atha āgaccheyya suddo vā suddadāso
vā so tasmiṃ padese ṭhito mantanaṃ manteyya evaṃpi rājā
pasenadikosalo āha evaṃpi rājā pasenadikosalo āhāti .
Apinu kho rājabhaṇitaṃ vā bhaṇati rājamantanaṃ vā manteti tāvatā
So assa rājā vā rājamahāmatto vāti . no hidaṃ bho gotama.
Evameva kho tvaṃ ambaṭṭha ye tepi ahesuṃ brāhmaṇānaṃ pubbakā
isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi
brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti
tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ
aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgīraso
bhāradvājo vāseṭṭho kassapo bhagu tyāhaṃ mante adhiyāmi
sācariyako tāvatā tvaṃ bhavissasi isi vā isitāya vā paṭipannoti
netaṃ ṭhānaṃ vijjati.
{169.1} Taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ
vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ
brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro
yesamidaṃ etarahi brāhmaṇā porāṇamantapadaṃ gītaṃ pavuttaṃ samihitaṃ
tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti
seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgīraso
bhāradvājo vāseṭṭho kassapo bhagu evaṃ su te sunhātā suvilittā
kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi
kāmaguṇehi samappitā samaṅgibhūtā paricārenti seyyathāpi tvaṃ etarahi
sācariyakoti. No hidaṃ bho gotama .pe. Evaṃ su te sālīnaṃ odanaṃ vicittakāḷakaṃ
anekasūpaṃ anekabyañjanaṃ paribhuñjanti seyyathāpi tvaṃ etarahi
Sācariyakoti . no hidaṃ bho gotama .pe. Evaṃ su te veṭṭhakanatapassāhi
nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyakoti . no hidaṃ
bho gotama .pe. evaṃ su te kuttavālehi vaḷavārathehi dīghāhi
patodalaṭṭhīhi vāhane vitudantā vicarissanti seyyathāpi tvaṃ etarahi
sācariyakoti . no hidaṃ bho gotama .pe. Evaṃ su te ukkiṇṇaparikkhāsu
ukkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpenti
seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ bho gotama .pe. Iti kho
ambaṭṭha neva tvaṃ isi na pana isitāya paṭipanno sācariyako yassa kho
pana ambaṭṭha mayi kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena
sodhissāmīti.
[170] Athakho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi .
Ambaṭṭhopi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi .
Athakho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno
bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni sammannesi . addasā
kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni
yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati
nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya
ca . athakho bhagavato etadahosi passati kho me ayaṃ ambaṭṭho
māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve
Dvīsu mahāpurisalakkhaṇesu ambaṭṭho kaṅkhati vicikicchati nādhimuccati
na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti .
Athakho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāresi yathā addasa
ambaṭṭho māṇavo bhagavato kosohitavatthaguyhaṃ . athakho bhagavā
jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi
nāsikasotāni anumasi paṭimasi kevalampi nalāṭamaṇḍalaṃ jivhāya
chādesi.
[171] Athakho ambaṭṭhassa māṇavassa etadahosi samannāgato
kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no
aparipuṇṇehīti . bhagavantaṃ etadavoca handa cadāni mayaṃ bho gotama
gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ ambaṭṭha
kālaṃ maññasīti . athakho ambaṭṭho māṇavo vaḷavārathamāruyha
pakkāmi.
[172] Tena kho pana samayena brāhmaṇo pokkharasāti uṭṭhāya
nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno
hoti ambaṭṭhaṃyeva māṇavaṃ patimānento . athakho ambaṭṭho
māṇavo yena sako ārāmo tena pāyāsi yāvatikā yānassa bhūmi
yānena gantvā yānā paccorohitvā pattiko va yena brāhmaṇo
pokkharasāti tenupasaṅkami upasaṅkamitvā brāhmaṇaṃ pokkharasātiṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ
Māṇavaṃ brāhmaṇo pokkharasāti etadavoca kacci tāta ambaṭṭha
addasa taṃ bhavantaṃ gotamanti . addasāma kho mayaṃ bho taṃ bhavantaṃ
gotamanti . kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva
saddo abbhuggato no aññathā kacci pana bho so bhavaṃ gotamo
tādiso no aññādisoti . tathāsantaṃyeva bho taṃ bhavantaṃ gotamaṃ
tathāsaddo abbhuggato no aññathā tādiso va bho so bhavaṃ
gotamo no aññādiso samannāgato va bho so bhavaṃ gotamo
dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti . ahu
pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpoti.
Ahu kho me bho samaṇena gotamena saddhiṃ kocideva kathāsallāpoti.
Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva
kathāsallāpoti . athakho ambaṭṭho māṇavo yāvatako ahosi bhagavatā
saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi.
[173] Evaṃ vutte brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ
etadavoca aho vata re amhākaṃ paṇḍitaka aho vata re amhākaṃ
bahussutaka aho vata re amhākaṃ tevijjaka evarūpena kira bho
puriso atthacarakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ
gotamaṃ evaṃ āsajja āsajja avacāsi athakho bhavaṃ gotamo amhehi
Evaṃ upaneyyaṃ upaneyyaṃ avaca aho vata re amhākaṃ paṇḍitaka
ahosi vata re amhākaṃ bahussutaka aho vata re amhākaṃ tevijjaka
evarūpena kira bho puriso atthacarakena kāyassa bhedā paraṃ maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti . kupito anattamano
ambaṭṭhaṃ māṇavaṃ padasāyeva pavattesi icchati ca tāvadeva bhagavantaṃ
dassanāya upasaṅkamituṃ . athakho te brāhmaṇā brāhmaṇaṃ
pokkharasātiṃ etadavocuṃ ativikālo kho bho ajja samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ svedāni bhavaṃ pokkharasāti samaṇaṃ gotamaṃ
dassanāya upasaṅkamissatīti.
[174] Athakho brāhmaṇo pokkharasāti sake nivesane paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yāne āropetvā ukkāsu
dhāriyamānāsu ukkaṭṭhāya niyyāsi yena icchānaṅgalavanasaṇḍo tena
pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā
pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho brāhmaṇo pokkharasāti bhagavantaṃ etadavoca
āgamā nu khvidha bho gotama amhākaṃ antevāsī ambaṭṭho
māṇavoti . āgamā kho tedha brāhmaṇa antevāsī ambaṭṭho
māṇavoti . ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ
kocideva kathāsallāpoti . ahu kho me brāhmaṇa ambaṭṭhena
Māṇavena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te bho
gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpoti .
Athakho bhagavā yāvatako ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo
taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi.
[175] Evaṃ vutte brāhmaṇo pokkharasāti bhagavantametadavoca
bālo bho gotama ambaṭṭho māṇavo khamatu bhavaṃ gotamo ambaṭṭhassa
māṇavassāti . sukhī hotu brāhmaṇa ambaṭṭho māṇavoti . athakho
brāhmaṇo pokkharasāti bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni
sammannesi . addasā kho brāhmaṇo pokkharasāti bhagavato kāye
dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati
kosohite ca vatthaguyhe pahūtajivhatāya ca.
{175.1} Athakho bhagavato etadahosi passati kho me ayaṃ brāhmaṇo
pokkharasāti dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite
ca vatthaguyhe pahūtajivhatāya cāti . Athakho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ
abhisaṃkhāresi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṃ
vatthaguyhaṃ . athakho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni
anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalampi
nalāṭamaṇḍalaṃ jivhāya chādesi . athakho brāhmaṇassa pokkharasātissa
Etadahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi
paripuṇṇehi no aparipuṇṇehīti . bhagavantaṃ etadavoca adhivāsetu bhavaṃ
gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . adhivāsesi bhagavā
tuṇhībhāvena . athakho brāhmaṇo pokkharasāti bhagavato adhivāsanaṃ
viditvā bhagavato kālaṃ ārocesi kālo bho gotama niṭṭhitaṃ bhattanti.
[176] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
saddhiṃ bhikkhusaṃghena yena brāhmaṇassa pokkharasātissa nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho
brāhmaṇo pokkharasāti bhagavantaṃ paṇītena khādanīyena bhojanīyena
sahatthā santappesi sampavāresi māṇavakā ca bhikkhusaṃghaṃ . athakho
brāhmaṇo pokkharasāti bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ
nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
{176.1} Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasātissa
bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ
ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā
aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacattaṃ
udaggacittaṃ pasannacittaṃ athassa yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ
sammadeva rajanaṃ paṭiggaṇheyya evameva kho brāhmaṇassa pokkharasātissa
Tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
[177] Athakho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho
vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca
abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā
maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evameva kho bhotā gotamena anekapariyāyena
dhammo pakāsito esāhaṃ bho gotama saputto sabhariyo sapariso
sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca
upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ
yathā ca bhavaṃ gotamo ukkaṭṭhāyaṃ aññāni upāsakakulāni upasaṅkamati
evameva kho bhavaṃ gotamo pokkharasātikulaṃ upasaṅkamatu tattha ye
te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti
vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā
pasādessanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti . kalyāṇaṃ
vuccati brāhmaṇāti.
Ambaṭṭhasuttaṃ tatiyaṃ niṭṭhitaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 9 page 114-141.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=141&items=37
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=141&items=37&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=141&items=37
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=9&item=141&items=37
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=9&i=141
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=5643
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=5643
Contents of The Tipitaka Volume 9
http://84000.org/tipitaka/read/?index_9
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]