ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [195]  Tenahi  brāhmaṇa  suṇāhi  sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ  bhoti  kho  soṇadaṇḍo  brāhmaṇo  bhagavato  paccassosi  .  bhagavā
etadavoca    idha    brāhmaṇa    tathāgato   loke   uppajjati   arahaṃ
sammāsambuddho    .pe.   (yathā   sāmaññaphale   evaṃ   vitthāretabbaṃ)
.pe.   evaṃ   kho  pana  brāhmaṇa  bhikkhu  sīlasampanno  hoti  .  idaṃpi
kho   taṃ   brāhmaṇa  sīlaṃ  .  paṭhamaṃ  jhānaṃ  upasampajja  viharati  .  dutiyaṃ
jhānaṃ   .   tatiyaṃ   jhānaṃ   .  catutthaṃ  jhānaṃ  upasampajja  viharati  .pe.
Ñāṇadassanāya    cittaṃ    abhinīharati    abhininnāmeti   .pe.   idampissa
hoti   paññāya   .pe.   nāparaṃ  itthattāyāti  pajānāti  .  idampissa
hoti paññāya. Ayaṃ kho sā brāhmaṇa paññāti.
     [196]  Evaṃ  vutte  soṇadaṇḍo  brāhmaṇo  bhagavantaṃ  etadavoca
Abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito   esāhaṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṃghañca
upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ
adhivāsetu  ca  me  bhavaṃ  gotamo  svātanāya  bhattaṃ saddhiṃ bhikkhusaṃghenāti.
Adhivāsesi   bhagavā   tuṇhībhāvena   .   athakho   soṇadaṇḍo  brāhmaṇo
bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
     [197]  Athakho  soṇadaṇḍo  brāhmaṇo  tassā  rattiyā  accayena
sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
kālaṃ   ārocāpesi   kālo   bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho
bhagavā   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ  bhikkhusaṃghena
yena   soṇadaṇḍassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte    āsane    nisīdi    .    athakho   soṇadaṇḍo   brāhmaṇo
buddhappamukhaṃ    bhikkhusaṃghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā
santappesi sampavāresi.
     [198]    Athakho    soṇadaṇḍo   brāhmaṇo   bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     {198.1}    Ekamantaṃ   nisinno   kho   soṇadaṇḍo   brāhmaṇo
bhagavantaṃ  etadavoca  ahañceva  kho  pana  bho  gotama  parisagato  samāno
āsanā   vuṭṭhahitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ  sā  parisā
paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa hāyetha yassa
kho  pana  yaso  hāyetha  bhogāpi  tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ
bhogā   ahañceva   kho   pana   ko  gotama  parisagato  samāno  añjaliṃ
paggaṇheyyaṃ  āsanā  me  taṃ  bhavaṃ  gotamo  paccuṭṭhānaṃ dhāretu ahañceva
kho  pana  bho  gotama  parisagato  samāno  veṭṭhanaṃ omuñceyyaṃ sirasā me
taṃ  bhavaṃ  gotamo  abhivādanaṃ  dhāretu ahañceva kho pana bho gotama yānagato
samāno   yānā   paccorohitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ
sā  parisā  paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa
hāyetha  yassa  kho  pana  yaso  hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā
kho  panamhākaṃ  bhogā  ahañceva  kho  pana  bho  gotama yānagato samāno
patodalaṭṭhiṃ   abbhunnameyyaṃ   yānā   me  taṃ  bhavaṃ  gotamo  paccorohanaṃ
dhāretu   ahañceva   kho   pana   bho  gotama  yānagato  samāno  chattaṃ
apanāmeyyaṃ   sirasā   me   taṃ   bhavaṃ  gotamo  abhivādanaṃ  dhāretūti .
Athakho   bhagavā   soṇadaṇḍaṃ   brāhmaṇaṃ   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
                 Soṇadaṇḍasuttaṃ catutthaṃ niṭṭhitaṃ.
                     -------------
                     Kūṭadantasuttaṃ pañcamaṃ
     [199]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā   bhikkhusaṃghena   saddhiṃ   pañcamattehi   bhikkhusatehi   yena  khānumattaṃ
nāma  magadhānaṃ  brāhmaṇagāmo  tadavasari  .  tatra  sudaṃ  bhagavā khānumatte
viharati  ambalaṭṭhikāyaṃ  .  tena  kho  pana  samayena  kūṭadanto  brāhmaṇo
khānumattaṃ    ajjhāvasati   sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ
raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
     [200]   Tena   kho   pana   samayena   kūṭadantassa   brāhmaṇassa
mahāyañño   upakkhaṭo   hoti   .   satta   ca   usabhasatāni   satta  ca
vacchatarasatāni   satta   ca   vacchatarisatāni   satta   ca   ajasatāni  satta
ca   urabbhasatāni   thūnūpanītāni   honti   yaññatthāya   .   assosuṃ  kho
khānumattakā   brāhmaṇagahapatikā   samaṇo   khalu  bho  gotamo  sakyaputto
sakyakulā    pabbajito   magadhesu   cārikañcaramāno   mahatā   bhikkhusaṃghena
saddhiṃ    pañcamattehi    bhikkhusatehi   khānumattaṃ   anuppatto   khānumatte
viharati ambalaṭṭhikāyaṃ
     {200.1}  taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato
     {200.2}   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇa-
sampanno    sugato    lokavidū    anuttaro    purisadammasārathi   satthā
devamanussānaṃ     buddho    bhagavāti    so    imaṃ    lokaṃ    sadevakaṃ
Samārakaṃ      sabrahmakaṃ      sassamaṇabrāhmaṇiṃ      pajaṃ     sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ  arahataṃ dassanaṃ
hotīti    .    athakho    khānumattakā    brāhmaṇagahapatikā   khānumattā
nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.
     [201]  Tena  kho  pana  samayena kūṭadanto brāhmaṇo uparipāsāde
divāseyyaṃ   upagato  hoti  .  addasā  kho  so  kūṭadanto  brāhmaṇo
khānumatte   brāhmaṇagahapatike   khānumattā   nikkhamitvā   saṃghāsaṃghīgaṇībhūte
yena    ambalaṭṭhikā    tenupasaṅkamante    disvā    khattaṃ   āmantesi
kinnu   kho   bho   khatte   khānumattakā   brāhmaṇagahapatikā  khānumattā
nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantīti.
     {201.1} Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito
magadhesu    cārikañcaramāno    mahatā   bhikkhusaṃghena   saddhiṃ   pañcamattehi
bhikkhusatehi khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ
     {201.2} taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti
     {201.3}  tamete  bhavantaṃ  bho  gotamaṃ  dassanāya upasaṅkamantīti.
Athakho   kūṭadantassa   brāhmaṇassa   etadahosi   sutaṃ   kho   pana  metaṃ
Samaṇo    gotamo   tividhaṃ   yaññasampadaṃ   soḷasaparikkhāraṃ   jānātīti   na
kho    panāhaṃ   jānāmi   tividhaṃ   yaññasampadaṃ   soḷasaparikkhāraṃ   icchāmi
cāhaṃ    mahāyaññaṃ    yajituṃ    yannūnāhaṃ   samaṇaṃ   gotamaṃ   upasaṅkamitvā
tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti.
     {201.4}  Athakho  kūṭadanto  brāhmaṇo  khattaṃ  āmantesi  tenahi
bho    khatte    yena    khānumattakā   brāhmaṇagahapatikā   tenupasaṅkama
upasaṅkamitvā   khānumattake   brāhmaṇagahapatike   evaṃ  vadehi  kūṭadanto
bho  brāhmaṇo  evamāha  āgamentu  kira  bhavanto kūṭadantopi brāhmaṇo
samaṇaṃ  gotamaṃ  dassanāya  upasaṅkamissatīti  .  evaṃ  bhoti  kho  so khattā
kūṭadantassa  brāhmaṇassa  paṭissutvā  yena  khānumattakā  brāhmaṇagahapatikā
tenupasaṅkami   upasaṅkamitvā   khānumattake   brāhmaṇagahapatike  etadavoca
kūṭadanto  bho  brāhmaṇo  evamāha  āgamentu  kira  bhavanto kūṭadantopi
brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti.
     [202]  Tena  kho  pana samayena anekāni brāhmaṇasatāni khānumatte
paṭivasanti    kūṭadantassa    brāhmaṇassa   mahāyaññaṃ   anubhavissāmāti  .
Assosuṃ   kho  te  brāhmaṇā  kūṭadanto  kira  brāhmaṇo  samaṇaṃ  gotamaṃ
dassanāya    upasaṅkamissatīti    .    athakho    te   brāhmaṇā   yena
kūṭadanto     brāhmaṇo     tenupasaṅkamiṃsu     upasaṅkamitvā    kūṭadantaṃ
brāhmaṇaṃ  etadavocuṃ  saccaṃ  kira  bhavaṃ  kūṭadanto  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamissatīti   .   evaṃ   kho   me  bho  hoti  ahaṃpi  samaṇaṃ  gotamaṃ
Dassanāya upasaṅkamissāmīti.
     {202.1}  Mā  bhavaṃ  kūṭadanto  samaṇaṃ  gotamaṃ dassanāya upasaṅkama na
arahati   bhavaṃ   kūṭadanto  samaṇaṃ  gotamaṃ  dassanāya  upasaṅkamituṃ  sace  bhavaṃ
kūṭadanto   samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissati  bhoto  kūṭadantassa
yaso   hāyissati   samaṇassa   gotamassa  yaso  abhivaḍḍhissati  yampi  bhoto
kūṭadantassa   yaso   hāyissati   samaṇassa   gotamassa   yaso  abhivaḍḍhissati
iminā   caṅgena   na   arahati   bhavaṃ  kūṭadanto  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamituṃ   samaṇo   tveva  gotamo  arahati  bhavantaṃ  kūṭadantaṃ  dassanāya
upasaṅkamituṃ
     {202.2}  bhavaṃ  hi  kūṭadanto  ubhato  sujāto mātito ca pitito ca
saṃsuddhagahaṇiko    yāva   sattamā   pitāmahayugā   akkhitto   anupakkuṭṭho
jātivādena  yaṃpi  bhavaṃ  kūṭadanto  ubhato  sujāto  mātito  ca  pitito ca
saṃsuddhagahaṇiko    yāva   sattamā   pitāmahayugā   akkhitto   anupakkuṭṭho
jātivādena   iminā   caṅgena  na  arahati  bhavaṃ  kūṭadanto  samaṇaṃ  gotamaṃ
dassanāya   upasaṅkamituṃ   samaṇo  tveva  gotamo  arahati  bhavantaṃ  kūṭadantaṃ
dassanāya upasaṅkamituṃ
     {202.3}   bhavaṃ   hi   kūṭadanto   aḍḍho   mahaddhano  mahābhogo
pahūtavittūpakaraṇo    pahūtajātarūparajato    bhavañhi    kūṭadanto   ajjhāyako
mantadharo   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍuketubhānaṃ  sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayo   bhavañhi   kūṭadanto   abhirūpo   dassanīyo   pāsādiko  paramāya
vaṇṇapokkharatāya   samannāgato   brahmavaṇṇi  brahmavacchasi  akkhuddāvakāso
Dassanāya     bhavañhi     kūṭadanto     sīlavā    vuḍḍhasīlī    vuḍḍhasīlena
samannāgato    bhavañhi    kūṭadanto    kalyāṇavāco    kalyāṇavākkaraṇo
poriyā    vācāya    samannāgato   vissaṭṭhāya   anelagalāya   atthassa
viññāpaniyā     bhavañhi    kūṭadanto    bahūnaṃ    ācariyapācariyo    tīṇi
māṇavakasatāni   mante  vācesi  bahū  kho  pana  nānādisā  nānājanapadā
māṇavakā   āgacchanti   bhoto   kūṭadantassa  santike  mantatthikā  mante
adhiyitukāmā   bhavañhi   kūṭadanto   jiṇṇo   vuḍḍho   mahallako  addhagato
vayoanuppatto    samaṇo   gotamo   taruṇo   ceva   taruṇapabbajito   ca
bhavañhi   kūṭadanto   rañño   māgadhassa   seniyassa  bimbisārassa  sakkato
garukato   mānito   pūjito   apacito   bhavañhi   kūṭadanto   brāhmaṇassa
pokkharasātissa sakkato garukato mānito pūjito apacito
     {202.4}   bhavañhi   kūṭadanto   khānumattaṃ   ajjhāvasati  sattussadaṃ
satiṇakaṭṭhodakaṃ    sadhaññaṃ    rājabhoggaṃ    raññā    māgadhena   seniyena
bimbisārena    dinnaṃ   rājadāyaṃ   brahmadeyyaṃ   yampi   bhavaṃ   kūṭadanto
khānumattaṃ    ajjhāvasati   sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ
raññā   māgadhena   seniyena  bimbisārena  dinnaṃ  rājadāyaṃ  brahmadeyyaṃ
iminā   caṅgena   na   arahati   bhavaṃ  kūṭadanto  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamituṃ   samaṇo   tveva  gotamo  arahati  bhavantaṃ  kūṭadantaṃ  dassanāya
upasaṅkamitunti.
     [203]   Evaṃ   vutte   kūṭadanto   brāhmaṇo  te  brāhmaṇe
etadavoca   tenahi   bho   mamapi   suṇātha   yathā  mayameva  arahāma  taṃ
Bhavantaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ   na   tveva  arahati  so  bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ
     {203.1}  samaṇo  khalu  bho  gotamo  ubhato  sujāto  mātito ca
pitito    ca   saṃsuddhagahaṇiko   yāva   sattamā   pitāmahayugā   akkhitto
anupakkuṭṭho   jātivādena   yampi  bho  samaṇo  gotamo  ubhato  sujāto
mātito   ca   pitito   ca   saṃsuddhagahaṇiko   yāva  sattamā  pitāmahayugā
akkhitto   anupakkuṭṭho   jātivādena   iminā  caṅgena  na  arahati  so
bhavaṃ   gotamo   amhākaṃ  dassanāya  upasaṅkamituṃ  athakho  mayameva  arahāma
taṃ  bhavantaṃ  gotamaṃ  dassanāya  upasaṅkamituṃ  samaṇo  khalu  bho gotamo mahantaṃ
ñātisaṃghaṃ ohāya pabbajito
     {203.2}  samaṇo  khalu  bho  gotamo  pahūtaṃ  hiraññasuvaṇṇaṃ  ohāya
pabbajito  bhūmigatañca  vehāsaṭṭhañca  samaṇo  khalu  bho  gotamo  daharo  va
samāno   susū   kāḷakeso   bhadrena   yobbanena  samannāgato  paṭhamena
vayasā   agārasmā   anagāriyaṃ   pabbajito   samaṇo   khalu  bho  gotamo
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ   rudantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito
     {203.3}  samaṇo  khalu  bho  gotamo  abhirūpo dassanīyo pāsādiko
paramāya    vaṇṇapokkharatāya    samannāgato    brahmavaṇṇi    brahmavacchasi
akkhuddāvakāso    dassanāya    samaṇo    khalu   bho   gotamo   sīlavā
ariyasīlī   kusalasīlī   kusalasīlena   samannāgato  samaṇo  khalu  bho  gotamo
kalyāṇavāco    kalyāṇavākkaraṇo    poriyā    vācāya    samannāgato
Vissaṭṭhāya    anelagalāya   atthassa   viññāpaniyā   samaṇo   khalu   bho
gotamo  bahūnaṃ  ācariyapācariyo  samaṇo  khalu  bho  gotamo  khīṇakāmarāgo
vigatacāpallo
     {203.4}   samaṇo   khalu   bho   gotamo   kammavādī   kiriyavādī
apāpapurekkhāro   brahmamaññāya   pajāya   samaṇo   khalu   bho  gotamo
uccākulā   pabbajito   abhinnakhattiyakulā   samaṇo   khalu   bho   gotamo
aḍḍhakulā   pabbajito   mahaddhanā   mahābhogā   samaṇaṃ   khalu  bho  gotamaṃ
tiroraṭṭhā   tirojanapadā   saṃpucchituṃ   āgacchanti  samaṇaṃ  khalu  bho  gotamaṃ
anekāni   devatāsahassāni   pāṇehi   saraṇaṅgatāni   samaṇaṃ   khalu   bho
gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
     {203.5}  itipi  so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti
     {203.6}   samaṇo   khalu   bho  gotamo  dvattiṃsamahāpurisalakkhaṇehi
samannāgato  samaṇo  khalu  bho  gotamo  ehisāgatavādī  sakhilo sammodako
abbhākuṭiko   uttānamukho   pubbabhāsī  samaṇo  khalu  bho  gotamo  catunnaṃ
parisānaṃ  sakkato  garukato  mānito  pūjito  apacito  samaṇaṃ khalu bho gotamaṃ
bahū  devā  ca  manussā  ca  abhippasannā  samaṇo  khalu  bho gotamo yasmiṃ
gāme  vā  nigame  vā  paṭivasati  na tasmiṃ gāme vā nigame vā amanussā
manusse    viheṭhenti   samaṇo   khalu   bho   gotamo   saṃghīgaṇīgaṇācariyo
puthutitthakarānaṃ    aggamakkhāyati    yathā    kho    pana    bho   etesaṃ
samaṇabrāhmaṇānaṃ    yathā    vā    tathā    vā    yaso   samudāgacchati
Na   hevaṃ   samaṇassa   gotamassa   yaso   samudāgato  athakho  anuttarāya
vijjācaraṇasampadāya    samaṇassa    gotamassa    yaso   samudāgato   samaṇaṃ
khalu   bho   gotamaṃ   rājā   māgadho   seniyo   bimbisāro   saputto
sabhariyo   sapariso   sāmacco   pāṇehi   saraṇaṅgato   samaṇaṃ   khalu  bho
gotamaṃ   rājā   pasenadikosalo   saputto   sabhariyo  sapariso  sāmacco
pāṇehi   saraṇaṅgato   samaṇaṃ   khalu  bho  gotamaṃ  brāhmaṇo  pokkharasāti
saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato
     {203.7}  samaṇo  khalu  bho  gotamo  rañño  māgadhassa  seniyassa
bimbisārassa   sakkato   garukato   mānito  pūjito  apacito  samaṇo  khalu
bho  gotamo  rañño  pasenadikosalassa  sakkato  garukato  mānito  pūjito
apacito    samaṇo   khalu   bho   gotamo   brāhmaṇassa   pokkharasātissa
sakkato   garukato   mānito  pūjito  apacito  samaṇo  khalu  bho  gotamo
khānumattaṃ   anuppatto   khānumatte   viharati   ambalaṭṭhikāyaṃ   ye   kho
pana  keci  samaṇā  vā  brāhmaṇā  vā  amhākaṃ  gāmakkhettaṃ āgacchanti
atithino  te  honti  atithī  kho  pana  amhehi  sakkātabbā  garukātabbā
mānetabbā    pūjetabbā   apacetabbā   ayaṃ   kho   samaṇo   gotamo
khānumattaṃ   anuppatto   khānumatte  viharati  ambalaṭṭhikāyaṃ  atithi  amhākaṃ
samaṇo    gotamo   atithi   kho   panamhehi   sakkātabbo   garukātabbo
mānetabbo   pūjetabbo   apacetabbo  iminā  caṅgena  na  arahati  so
bhavaṃ   samaṇo   gotamo   amhākaṃ  dassanāya  upasaṅkamituṃ  athakho  mayameva
Arahāma   taṃ   bhavantaṃ   gotamaṃ   dassanāya   upasaṅkamituṃ   ettake  kho
ahaṃ   bhoto   gotamassa   vaṇṇe   pariyāpuṇāmi  no  ca  kho  so  bhavaṃ
gotamo ettakavaṇṇo aparimāṇavaṇṇo hi so bhavaṃ gotamoti.
     [204]   Evaṃ   vutte   te   brāhmaṇā   kūṭadantaṃ   brāhmaṇaṃ
etadavocuṃ   yathā   kho   bhavaṃ   kūṭadanto   samaṇassa   gotamassa   vaṇṇaṃ
bhāsati   ito   cepi   so   bhavaṃ  gotamo  yojanasate  viharati  alameva
saddhena   kulaputtena  dassanāya  upasaṅkamituṃ  api  puṭosenāti  .  tenahi
bho sabbe va mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti.
     {204.1}   Athakho   kūṭadanto  brāhmaṇo  mahatā  brāhmaṇagaṇena
saddhiṃ  yena  ambalaṭṭhikā  yena  bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ  nisinnā  kho  pana  khānumattakā  brāhmaṇagahapatikā
appekacce   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   appekacce
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdiṃsu   appekacce   yena   bhagavā   tenañjalimpaṇāmetvā
ekamantaṃ   nisīdiṃsu  appekacce  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu
appekacce   tuṇhībhūtā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinno  kho
kūṭadanto   brāhmaṇo   bhagavantaṃ   etadavoca   sutaṃ   metaṃ  bho  gotama
samaṇo    gotamo   tividhaṃ   yaññasampadaṃ   soḷasaparikkhāraṃ   jānātīti   na
kho   panāhaṃ   jānāmi   tividhaṃ   yaññasampadaṃ   soḷasaparikkhāraṃ   icchāmahaṃ
Mahāyaññaṃ    yajituṃ    sādhu    me   bhavaṃ   gotamo   tividhaṃ   yaññasampadaṃ
soḷasaparikkhāraṃ desetūti.
     [205]  Tenahi  brāhmaṇa  suṇāhi  sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ   bhoti  kho  kūṭadanto  brāhmaṇo  bhagavato  paccassosi  .  bhagavā
etadavoca   bhūtapubbaṃ  brāhmaṇa  rājā  mahāvijito  nāma  ahosi  aḍḍho
mahaddhano   mahābhogo   pahūtajātarūparajato  pahūtavittūpakaraṇo  pahūtadhanadhañño
paripuṇṇakosakoṭṭhāgāro   .   athakho   brāhmaṇa   rañño   mahāvijitassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso  parivitakko  udapādi  adhigatā
kho  me  vipulā  mānusakā  bhogā  mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi
yannūnāhaṃ  mahāyaññaṃ  yajeyyaṃ  yaṃ  mama  assa  dīgharattaṃ  hitāya sukhāyāti.
Athakho  brāhmaṇa  rājā  mahāvijito  purohitaṃ  brāhmaṇaṃ  āmantāpetvā
etadavoca  idha  mayhaṃ  brāhmaṇa  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko  udapādi  adhigatā  kho  me  vipulā  mānusakā  bhogā  mahantaṃ
paṭhavimaṇḍalaṃ   abhivijiya   ajjhāvasāmi   yannūnāhaṃ   mahāyaññaṃ   yajeyyaṃ  yaṃ
mama   assa   dīgharattaṃ   hitāya  sukhāyāti  icchāmahaṃ  brāhmaṇa  mahāyaññaṃ
yajituṃ anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     [206]   Evaṃ   vutte  brāhmaṇa  purohito  brāhmaṇo  rājānaṃ
mahāvijitaṃ    etadavoca    bhoto    kho   rañño   janapado   sakaṇṭako
sauppīḷo   gāmaghātāpi   dissanti   nigamaghātāpi   dissanti   nagaraghātāpi
Dissanti   panthaduhanāpi   dissanti   .   bhavaṃ   kho   pana   rājā  evaṃ
sakaṇṭake   janapade   sauppīḷe  valiṃ  uddhareyya  akiccakārī  assa  tena
bhavaṃ   rājā   .   siyā   kho  pana  bhoto  rañño  evamassa  ahametaṃ
dussukhilaṃ  vadhena  vā  bandhena  vā  jāniyā  vā garahāya vā pabbājanāya
vā   samūhanissāmīti   .   na   kho  panetassa  dussukhilassa  evaṃ  sammā
samugghāto   hoti   .   ye  te  hatāvasesakā  bhavissanti  te  pacchā
rañño   janapade   viheṭhessanti   .  apica  kho  idaṃ  saṃvidhānaṃ  āgamma
evametassa   dussukhilassa   sammā   samugghāto   hoti   .  tenahi  bhavaṃ
rājā   siyā   kho   pana   ye   bhoto   rañño   janapade  ussahanti
kasigorakkhe   tesaṃ   bhavaṃ   rājā   vījabhattaṃ   anuppadetu   ye  bhoto
rañño   janapade   ussahanti   vāṇijjāya   tesaṃ   bhavaṃ   rājā  pābhataṃ
anuppadetu   ye   bhoto  rañño  janapade  ussahanti  rājaporisā  tesaṃ
bhavaṃ  rājā  bhattavettanaṃ  kappetu  te  va  manussā  sakammapasutā  rañño
janapadaṃ   na   viheṭhessanti   .   mahā   ca   rañño  kāsiko  bhavissati
khemaṭṭhitā   janapadā  akaṇṭakā  anuppīḷā  manussā  ca  mudā  modamānā
ure   putte   naccentā   apārutagharā  maññe  viharissantīti  .  evaṃ
bhoti   kho   brāhmaṇa   rājā   mahāvijito   purohitassa   brāhmaṇassa
paṭissutvā   ye   pana   rañño   janapade   ussahiṃsu  kasigorakkhe  tesaṃ
rājā   mahāvijito   bījabhattaṃ  anuppadāsi  ye  rañño  janapade  ussahiṃsu
vāṇijjāya   tesaṃ   rājā   mahāvijito  pābhataṃ  anuppadāsi  ye  rañño
Janapade   ussahiṃsu   rājaporisā   tesaṃ  rājā  mahāvijito  bhattavettanaṃ
kappesi  te  va  manussā  sakammapasutā  rañño  janapadaṃ  na  viheṭhesuṃ .
Mahā   ca   rañño   rāsiko   ahosi   khemaṭṭhitā   janapadā  akaṇṭakā
anuppīḷā    manussā    mudā   modamānā   ure   putte   naccentā
apārutagharā maññe vihariṃsu.
     [207]   Athakho  brāhmaṇa  rājā  mahāvijito  purohitaṃ  brāhmaṇaṃ
āmantāpetvā   etadavoca   samūhato   kho   me  bho  so  dussukhilo
bhoto   saṃvidhānaṃ   āgamma  mahā  ca  me  rāsiko  khemaṭṭhitā  janapadā
akaṇṭakā  anuppīḷā  manussā  mudā  modamānā  ure  putte  naccentā
apārutagharā   maññe   viharanti   icchāmahaṃ   brāhmaṇa   mahāyaññaṃ  yajituṃ
anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     {207.1}  Tenahi  bhavaṃ  ye bhoto rañño janapade khattiyā anuyantā
negamā  ceva  jānapadā  ca  te  bhavaṃ  rājā āmantayataṃ. Icchāmahaṃ bho
mahāyaññaṃ   yajituṃ   anujānantu   me   bhavanto   yaṃ  mama  assa  dīgharattaṃ
hitāya   sukhāyāti  .  ye  bhoto  rañño  janapade  amaccā  pārisajjā
negamā   ceva   jānapadā   ca   .pe.   brāhmaṇamahāsālā   negamā
ceva  jānapadā  ca  .pe.  gahapatikā  necayikā  negamā  ceva jānapadā
ca   te   bhavaṃ   rājā  āmantayataṃ  .  icchāmahaṃ  bho  mahāyaññaṃ  yajituṃ
anujānantu   me  bhavanto  yaṃ  mama  assa  dīgharattaṃ  hitāya  sukhāyāti .
Evaṃ   bhoti  kho  brāhmaṇa  rājā  mahāvijito  purohitassa  brāhmaṇassa
Paṭissutvā   ye   rañño   janapade   khattiyā  anuyantā  negamā  ceva
jānapadā   ca   te   rājā   mahāvijito   āmantesi   icchāmahaṃ  bho
mahāyaññaṃ   yajituṃ   anujānantu   me   bhavanto   yaṃ  mama  assa  dīgharattaṃ
hitāya  sukhāyāti  .  yajataṃ  bhavaṃ  rājā  yaññaṃ  yaññakālo mahārājāti.
Ye  rañño  janapade  amaccā  pārisajjā negamā ceva jānapadā ca .pe.
Brāhmaṇamahāsālā   negamā   ceva   jānapadā   ca   .pe.  gahapatikā
necayikā  negamā  ceva  jānapadā  ca  te  rājā mahāvijito āmantesi
icchāmahaṃ  bho  mahāyaññaṃ  yajituṃ  anujānantu  me  bhavanto  yaṃ  mama  assa
dīgharattaṃ   hitāya   sukhāyāti   .   yajataṃ  bhavaṃ  rājā  yaññaṃ  yaññakālo
mahārājāti   .   iti   ime  cattāro  anumatipakkhā  tasseva  yaññassa
parikkhārā bhavanti.
     [208]   Rājā  mahāvijito  aṭṭhahi  aṅgehi  samannāgato  ubhato
sujāto  mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva sattamā pitāmahayugā
akkhitto    anupakkuṭṭho    jātivādena    abhirūpo   dassanīyo   .pe.
Akkhuddāvakāso      dassanāya     aḍḍho     mahaddhano     mahābhogo
pahūtajātarūparajato            pahūtavittūpakaraṇo           pahūtadhanadhañño
paripuṇṇakosakoṭṭhāgāro       balavā       caturaṅginiyā       senāya
samannāgato      assavāya      ovādapaṭikārāya     tapati     maññe
paccatthike    yasasā    saddho    dāyako   dānapatiko   anāvaṭadvāro
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto
puññāni    karoti    bahussuto    tassa    tassa    sutajātassa    tassa
Tasseva   kho   pana   bhāsitassa   atthaṃ  jānāti  ayaṃ  imassa  bhāsitassa
attho   ayaṃ   imassa   bhāsitassa   atthoti   paṇḍito  viyatto  medhāvī
paṭibalo   atītānāgatapaccuppanne  atthe  cintetuṃ  .  rājā  mahāvijito
imehi   aṭṭhahi   aṅgehi   samannāgato   .   iti  imānipi  aṭṭhaṅgāni
tasseva yaññassa parikkhārā bhavanti.
     [209]   Purohito   brāhmaṇo   catūhaṅgehi  samannāgato  ubhato
sujāto  mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva sattamā pitāmahayugā
akkhitto  anupakkuṭṭho  jātivādena  ajjhāyako  mantadharo  tiṇṇaṃ  vedānaṃ
pāragū      sanighaṇḍuketubhānaṃ      sākkharappabhedānaṃ     itihāsapañcamānaṃ
padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo   sīlavā
vuḍḍhasīlī   vuḍḍhasīlena   samannāgato   paṇḍito   byatto  medhāvī  paṭhamo
vā   dutiyo   vā   pūjampaggaṇhantānaṃ  .  purohito  brāhmaṇo  imehi
catūhi  aṅgehi  samannāgato  .  iti  imānipi  cattāri  aṅgāni  tasseva
yaññassa parikkhārā bhavanti.
     [210]    Athakho    brāhmaṇa    purohito   brāhmaṇo   rañño
mahāvijitassa   pubbe   va   yaññā   tisso   vidhā  desesi  siyā  kho
pana   bhoto   rañño  mahāyaññaṃ  yajamānassa  1-  kocideva  vippaṭisāro
mahā    vata   me   bhogakkhandho   vigacchissatīti   so   bhotā   raññā
vippaṭisāro    na   karaṇīyo   .   siyā   kho   pana   bhoto   rañño
@Footnote: 1 Sī. yiṭṭhukāmassa.
Mahāyaññaṃ    yajamānassa    kocideva    vippaṭisāro   mahā   vata   me
bhogakkhandho    vigacchatīti    so    bhotā    raññā   vippaṭisāro   na
karaṇīyo   .   siyā   kho   pana   bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva   vippaṭisāro   mahā   vata   me   bhogakkhandho  vigatoti  so
bhotā   raññā   vippaṭisāro   na   karaṇīyo   .  ime  1-  brāhmaṇa
purohito    brāhmaṇo    rañño    mahāvijitassa   pubbe   va   yaññā
tisso vidhā desesi.
     [211]    Athakho    brāhmaṇa    purohito   brāhmaṇo   rañño
mahāvijitassa    pubbe    va    yaññā    dasahākārehi    paṭiggāhakesu
vippaṭisāraṃ  paṭivinesi  .  āgamissanti  kho  bhoto  yaññaṃ pāṇātipātinopi
pāṇātipātāpi   paṭiviratā   .   ye   tattha   pāṇātipātino  tesaṃyeva
ye   tattha   pāṇātipātino   tesaṃyeva  tena  ye  tattha  pāṇātipātā
paṭiviratā   te  ārabbha  yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ  modataṃ  bhavaṃ  cittameva
bhavaṃ antaraṃ pasādetu.
     [212]    Āgamissanti    kho   bhoto   yaññaṃ   adinnādāyinopi
adinnādānāpi   paṭiviratā   ye   tattha  adinnādāyino  tesaṃyeva  tena
ye  tattha  adinnādānā  paṭiviratā  te  ārabbha  yajataṃ  bhavaṃ  sajjataṃ bhavaṃ
modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [213]   Āgamissanti  kho  bhoto  yaññaṃ  kāmesu  micchācārinopi
@Footnote: 1 imā khotipi pāṭhena bhavitabbaṃ.
Kāmesu   micchācārāpi   paṭiviratā   ye   tattha  kāmesu  micchācārino
tesaṃyeva   tena   ye   tattha   kāmesu   micchācārā   paṭiviratā  te
ārabbha   yajataṃ   bhavaṃ   sajjataṃ  bhavaṃ  modataṃ  bhavaṃ  cittameva  bhavaṃ  antaraṃ
pasādetu.
     [214]  Āgamissanti  kho  bhoto  yaññaṃ  musāvādinopi  musāvādā
paṭiviratāpi  ye  tattha  musāvādino  tesaṃyeva  tena  ye tattha musāvādā
paṭiviratā   te  ārabbha  yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ  modataṃ  bhavaṃ  cittameva
bhavaṃ antaraṃ pasādetu.
     [215]   Āgamissanti   kho  bhoto  yaññaṃ  pisuṇavācinopi  pisuṇāya
vācāya  paṭiviratāpi  ye  tattha  pisuṇavācino  tesaṃyeva  tena  ye  tattha
pisuṇāya   vācāya   paṭiviratā   te   ārabbha   yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ
modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [216]   Āgamissanti   kho  bhoto  yaññaṃ  pharusavācinopi  pharusāya
vācāya  paṭiviratāpi  ye  tattha  pharusavācino  tesaṃyeva  tena  ye  tattha
pharusavācāya   paṭiviratā   te   ārabbha  yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ  modataṃ
bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [217]    Āgamissanti    kho   bhoto   yaññaṃ   samphappalāpinopi
samphappalāpā   paṭiviratāpi   ye   tattha  samphappalāpino  tesaṃyeva  tena
ye   tattha   samphappalāpā   paṭiviratā  te  ārabbha  yajataṃ  bhavaṃ  sajjataṃ
bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [218]    Āgamissanti    kho    bhoto    yaññaṃ   abhijjhālunopi
anabhijjhālunopi   ye   tattha   abhijjhāluno   tesaṃyeva  tena  ye  tattha
anabhijjhāluno   te   ārabbha   yajataṃ   bhavaṃ   sajjataṃ   bhavaṃ  modataṃ  bhavaṃ
cittameva bhavaṃ antaraṃ pasādetu.
     [219]    Āgamissanti    kho   bhoto   yaññaṃ   byāpannacittāpi
abyāpannacittāpi   ye   tattha   byāpannacittāpi   tesaṃyeva  tena  ye
tattha   abyāpannacittā   te   ārabbha  yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ  modataṃ
bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [220]    Āgamissanti    kho    bhoto   yaññaṃ   micchādiṭṭhikāpi
sammādiṭṭhikāpi   ye   tattha   micchādiṭṭhikā  tesaṃyeva  tena  ye  tattha
sammādiṭṭhikā   te   ārabbha   yajataṃ   bhavaṃ   sajjataṃ   bhavaṃ  modataṃ  bhavaṃ
cittameva   bhavaṃ  antaraṃ  pasādetūti  .  imehi  kho  brāhmaṇa  purohito
brāhmaṇo   rañño   mahāvijitassa   pubbe   va   yaññā   dasahākārehi
paṭiggāhakesu vippaṭisāraṃ paṭivinesi.
     [221]    Athakho    brāhmaṇa    purohito   brāhmaṇo   rañño
mahāvijitassa    mahāyaññaṃ    yajamānassa    soḷasahi    ākārehi   cittaṃ
sandassesi   samādapesi  samuttejesi  sampahaṃsesi  siyā  kho  pana  bhoto
rañño   mahāyaññaṃ  yajamānassa  kocideva  vattā  rājā  kho  mahāvijito
mahāyaññaṃ   yajati   no   ca   khvassa   āmantitā   khattiyā   anuyantā
negamā  ceva  jānapadā  ca  atha  ca  pana  bhavaṃ  rājā evarūpaṃ mahāyaññaṃ
Yajatīti   .   evaṃpi   kho   bhoto   rañño  vattā  dhammato  natthi .
Bhoto   kho   pana   rañño   āmantitā   khattiyā   anuyantā  negamā
ceva  jānapadā  ca  imināpetaṃ  bhavaṃ  rājā  jānātu  yajataṃ  bhavaṃ  sajjataṃ
bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [222]   Siyā   kho   pana  bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva   vattā   rājā   kho   mahāvijito  mahāyaññaṃ  yajati  no  ca
khvassa   āmantitā   amaccā   pārisajjā  negamā  ceva  jānapadā  ca
.pe.  brāhmaṇamahāsālā  negamā  ceva  jānapadā  ca. Gahapatinecayikā
negamā   ceva   jānapadā   ca   atha   ca   pana  bhavaṃ  rājā  evarūpaṃ
mahāyaññaṃ   yajatīti   .   evaṃpi   kho   bhoto  rañño  vattā  dhammato
natthi   .  bhoto  kho  pana  rañño  āmantitā  gahapatinecayikā  negamā
ceva   jānapadā   ca   .  imināpetaṃ  bhavaṃ  rājā  jānātu  yajataṃ  bhavaṃ
sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [223]   Siyā   kho   pana  bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva   vattā   rājā   kho   mahāvijito  mahāyaññaṃ  yajati  no  ca
kho   ubhato   sujāto   mātito   ca   pitito  ca  saṃsuddhagahaṇiko  yāva
sattamā   pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena   atha  ca
pana   bhavaṃ   rājā  evarūpaṃ  mahāyaññaṃ  yajatīti  .  evampi  kho  bhoto
rañño   vattā   dhammato   natthi   .   bhavaṃ   kho  pana  rājā  ubhato
sujāto    mātito   ca   pitito   ca   saṃsuddhagahaṇiko   yāva   sattamā
Pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena  .  imināpetaṃ  bhavaṃ
rājā   jānātu   yajataṃ   bhavaṃ  sajjataṃ  bhavaṃ  modataṃ  bhavaṃ  cittameva  bhavaṃ
antaraṃ pasādetu.
     [224]   Siyā   kho   pana  bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva  vattā  rājā  kho  mahāvijito  mahāyaññaṃ  yajati  no  ca  kho
abhirūpo   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya  samannāgato
brahmavaṇṇi   brahmavacchasi   akkhuddāvakāso   dassanāya   .pe.  no  ca
kho   aḍḍho   mahaddhano   mahābhogo  pahūtajātarūparajato  pahūtavittūpakaraṇo
pahūtadhanadhañño   paripuṇṇakosakoṭṭhāgāro   .pe.   no   ca  kho  balavā
caturaṅginiyā   senāya   samannāgato   assavāya  ovādapaṭikārāya  tapati
maññe  paccatthike yasasā no ca kho saddho  dāyako dānapati anāvaṭadvāro
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ        opānabhūto        puññāni
karoti  no  ca kho bahussuto tassa tassa sutajātassa no ca kho tassa tasseva
kho   pana  bhāsitassa  atthaṃ  jānāti  ayaṃ  imassa  bhāsitassa  attho  ayaṃ
imassa  bhāsitassa  atthoti  no  ca  kho  paṇḍito viyatto medhāvī paṭibalo
atītānāgatapaccuppanne   atthe   cintetuṃ   atha   ca   pana  bhavaṃ  rājā
evarūpaṃ  mahāyaññaṃ  yajatīti  .  evaṃpi  kho  bhoto  rañño vattā dhammato
natthi   .    bhavaṃ  kho  pana  rājā  paṇḍito  viyatto  medhāvī  paṭibalo
atītānāgatapaccuppanne    atthe    cintetuṃ   imināpetaṃ   bhavaṃ   rājā
Jānātu    yajataṃ   bhavaṃ   sajjataṃ   bhavaṃ   modataṃ   bhavaṃ   cittameva   bhavaṃ
antaraṃ pasādetu.
     [225]   Siyā   kho   pana  bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva   vattā   rājā   kho   mahāvijito  mahāyaññaṃ  yajati  no  ca
khvassa   purohito   brāhmaṇo   ubhato   sujāto   mātito  ca  pitito
ca   saṃsuddhagahaṇiko   yāva   sattamā  pitāmahayugā  akkhitto  anupakkuṭṭho
jātivādena   atha   ca  pana  bhavaṃ  rājā  evarūpaṃ  mahāyaññaṃ  yajatīti .
Evaṃpi   kho   bhoto   rañño   vattā  dhammato  natthi  .  bhoto  kho
pana   rañño   purohito   brāhmaṇo   ubhato   sujāto   mātito   ca
pitito    ca   saṃsuddhagahaṇiko   yāva   sattamā   pitāmahayugā   akkhitto
anupakkuṭṭho   jātivādena   imināpetaṃ  bhavaṃ  rājā  jānātu  yajataṃ  bhavaṃ
sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.
     [226]   Siyā   kho   pana  bhoto  rañño  mahāyaññaṃ  yajamānassa
kocideva   vattā   rājā   kho   mahāvijito  mahāyaññaṃ  yajati  no  ca
khvassa   purohito   brāhmaṇo   ajjhāyako   mantadharo   tiṇṇaṃ  vedānaṃ
pāragū    sanighaṇḍuketubhānaṃ   sākkharappabhedānaṃ   itihāsapañcamānaṃ   padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu   anavayo   no   ca   khvassa
purohito    brāhmaṇo    sīlavā    vuḍḍhasīlī   vuḍḍhasīlena   samannāgato
no   ca   khvassa   purohito   brāhmaṇo   paṇḍito   viyatto  medhāvī
paṭhamo   vā   dutiyo   vā   pūjaṃ   paggaṇhantānaṃ   atha   ca  pana  bhavaṃ
Rājā   evarūpaṃ   mahāyaññaṃ   yajatīti  .  evaṃpi  bhoto  rañño  vattā
dhammato   natthi   .   bhoto   kho   pana  rañño  purohito  brāhmaṇo
paṇḍito   viyatto  medhāvī  paṭhamo  vā  dutiyo  vā  pūjaṃ  paggaṇhantānaṃ
imināpetaṃ   bhavaṃ   rājā  jānātu  yajataṃ  bhavaṃ  sajjataṃ  bhavaṃ  modataṃ  bhavaṃ
cittameva   bhavaṃ  antaraṃ  pasādetūti  .  imehi  kho  brāhmaṇa  purohito
brāhmaṇo    rañño    mahāvijitassa    mahāyaññaṃ   yajamānassa   soḷasahi
ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi.
     [227]   Tasmiṃ  kho  pana  brāhmaṇa  yaññe  neva  gāvo  haññiṃsu
na   ajeḷakā   haññiṃsu   na   kukkuṭasūkarā   haññiṃsu   na  vividhā  pāṇā
saṃghātaṃ   āpajjiṃsu  na  rukkhā  chindiṃsu  1-  yūpatthāya  na  dabbā  lāyiṃsu
parihiṃsatthāya  .  yepissa  ahesuṃ  dāsāti  vā  pessāti  vā kammakarāti
vā   tepi   na   daṇḍatajjitā  na  bhayatajjitā  na  assumukhā  rodamānā
parikammāni   akaṃsu   .  athakho  ye  icchiṃsu  te  akaṃsu  ye  na  icchiṃsu
na  te   akaṃsu  .  yaṃ  icchiṃsu  taṃ  akaṃsu  yaṃ  na  icchiṃsu  na  taṃ akaṃsu.
Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi.
     [228]   Athakho   brāhmaṇa   khattiyā   anuyantā  negamā  ceva
jānapadā   ca  .  amaccā  pārisajjā  negamā  ceva  jānapadā  ca .
Brāhmaṇamahāsālā   negamā   ceva   jānapadā   ca  .  gahapatinecayikā
@Footnote: 1 chijjiṃsūti vā pāṭho.
Negamā   ceva   jānapadā   ca   pahūtaṃ   sāpateyyaṃ   ādāya  rājānaṃ
mahāvijitaṃ   upasaṅkamitvā   evamāhaṃsu  idaṃ  te  deva  pahūtaṃ  sāpateyyaṃ
devaṃyeva   uddissa   ābhataṃ   taṃ   devo   paṭiggaṇhātūti  .  alaṃ  bho
mamāpi   idaṃ   pahūtaṃ   sāpateyyaṃ   dhammikena   balinā   abhisaṃkhataṃ   tañca
vo   hotu   ito   ca   bhiyyo   harathāti  .  te  raññā  paṭikkhittā
ekamantaṃ   apakkamma   evaṃ  samacintesuṃ  na  kho  etaṃ  amhākaṃ  paṭirūpaṃ
yaṃ   mayaṃ  imāni  sāpateyyāni  punadeva  sakāni  gharāni  paṭiggaṇheyyāma
rājā   kho   mahāvijito   mahāyaññaṃ   yajati   handassa  mayaṃ  anuyāgino
homāti.
     [229]   Athakho   brāhmaṇa   puratthimena   yaññavātassa   khattiyā
anuyantā  negamā  ceva  jānapadā  ca  dānāni  paṭṭhapesuṃ  .  dakkhiṇena
yaññavātassa   amaccā  pārisajjā  negamā  ceva  jānapadā  ca  dānāni
paṭṭhapesuṃ    .   pacchimena   yaññavātassa   brāhmaṇamahāsālā   negamā
ceva   jānapadā   ca   dānāni   paṭṭhapesuṃ   .  uttarena  yaññavātassa
gahapatinecayikā   negamā   ceva   jānapadā   ca  dānāni  paṭṭhapesuṃ .
Tesupi   kho   brāhmaṇa   yaññesu   neva  gāvo  haññiṃsu  na  ajeḷakā
haññiṃsu    na    kukkuṭasūkarā    haññiṃsu    na   vividhā   pāṇā   saṃghātaṃ
āpajjiṃsu  na  rukkhā  chindiṃsu  yūpatthāya  na  dabbā  lāyiṃsu parihiṃsatthāya.
Ye    nesaṃ    ahesuṃ    dāsāti   vā   pessāti   vā   kammakarāti
vā   tepi   na   daṇḍatajjitā  na  bhayatajjitā  na  assumukhā  rodamānā
Parikammāni   akaṃsu   .  athakho  ye  icchiṃsu  te  akaṃsu  ye  na  icchiṃsu
na  te  akaṃsu  .  yaṃ  icchiṃsu  taṃ  akaṃsu  yaṃ  na  icchiṃsu  taṃ  na  akaṃsu.
Sappitelanavanītadadhimadhuphāṇitena   ceva   so   yañño   niṭṭhānamagamāsi  .
Iti   cattāro   ca   anumatipakkhā   rājā  mahāvijito  aṭṭhahi  aṅgehi
samannāgato   purohito   brāhmaṇo   catūhaṅgehi   samannāgato   tisso
vidhā ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārāti.



             The Pali Tipitaka in Roman Character Volume 9 page 159-184. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=195&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=195&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=195&items=35              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=195&items=35              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6585              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6585              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :