ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page273.

Kevaṭṭasuttaṃ ekādasamaṃ [338] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane . athakho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti . evaṃ vutte bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca na kho ahaṃ kevaṭṭa bhikkhūnaṃ evaṃ dhammaṃ desemi etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothāti. {338.1} Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca nāhaṃ bhante bhagavantaṃ ṭhapesiṃ apica evaṃ vadāmi ayaṃ bhante nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati evāyaṃ nālandā bhiyyoso mattāya bhagavati abhippasīdissatīti. Tatiyampi .pe.


             The Pali Tipitaka in Roman Character Volume 9 page 273. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=338&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=338&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=338&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :