ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [47]   Santi   bhikkhave   eke   samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi  .  te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā
Asaññīvādā        uddhamāghatanā       asaññimattānaṃ       paññapenti
aṭṭhahi vatthūhi.
     {47.1}   Rūpī   attā  hoti  arogo  paraṃ  maraṇā  asaññīti  naṃ
paññapenti   .   arūpī   attā   hoti   arogo  paraṃ  maraṇā  asaññīti
naṃ  paññapenti  .  rūpī  ca  arūpī  ca  attā  hoti  .pe. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā  hoti  .  nevantavā  nānantavā
attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti.
     {47.2}  Imehi  kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā 1-
asaññīvādā    uddhamāghatanā   2-   asaññimattānaṃ   paññapenti   aṭṭhahi
vatthūhi  .  ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
asaññīvādā    uddhamāghatanā   asaññimattānaṃ   paññapenti   sabbe   te
imeheva  aṭṭhahi  vatthūhi  etesaṃ  vā  aññatarena  natthi  ito  bahiddhā
.pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [48]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi.
     {48.1}   Te   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
uddhamāghatanikā           nevasaññīnāsaññīvādā          uddhamāghatanā
nevasaññīnāsaññimattānaṃ   paññapenti   aṭṭhahi   vatthūhi   .   rūpī  attā
hoti   arogo   paraṃ   maraṇā   nevasaññīnāsaññīti   naṃ   paññapenti .
@Footnote: 1 Yu. uddhamāghātanikā. 2 Yu. uddhamāghātanā.
Arūpī  attā  hoti  .pe.  rūpī  ca  arūpī ca attā hoti. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā   hoti   .  nevantavānānantavā
attā     hoti     arogo     parammaraṇā    nevasaññīnāsaññīti    naṃ
paññapenti.
     {48.2}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti  aṭṭhahi  vatthūhi  .  ye  hi keci bhikkhave samaṇā vā brāhmaṇā
vā       uddhamāghatanikā      nevasaññīnāsaññīvādā      uddhamāghatanā
nevasaññīnāsaññimattānaṃ    paññapenti   sabbe   te   imeheva   aṭṭhahi
vatthūhi   etesaṃ   vā   aññatarena  natthi  ito  bahiddhā  .pe.  yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.



             The Pali Tipitaka in Roman Character Volume 9 page 41-43. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=47&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=47&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=47&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=47&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :