ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

Page 178.

      Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana
manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ.
      [283] Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti
patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                  mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.
                           -----------
                   4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā
      [286] Evamme sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha
lomasakaṅgiyoti aṅgatthero kira nāmesa, kāyassa pana īsakalomasākāratāya
lomasakaṅgiyoti pākaṭo jāto. Candano devaputtoti kassapasammāsambuddhakāle
kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi
paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva
saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva
jayasumanapuppharāsi viya vaṇṇo, tasmā "paṇḍukambalasilā"ti vuccati.
      Kadā pana ca tattha bhagavā vihāsīti? bodhipattito sattame
Saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe
yamakapāṭihāriyaṃ katvā oruyha gaṇḍāmbarukkhamūle 1- paññattabuddhāsane
nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharetvā buddhā nāma
yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa
janassa padavītikkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ
vassaṃ upagato, tasmiṃ samaye vihāsi.
      Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi
sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ
@Footnote: 1 cha.Ma. kaṇḍambarukkhamūle



The Pali Atthakatha in Roman Character Volume 10 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=10&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4518&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4518&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]