บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 280.
Cutā patantīti ye cutā, te patanti nāma. Patitāti ye patitā, te cutā nāma. Cutattā patitā, patitattā cutāti attho. Giddhāti rāgarattā. Punarāgatāti punajātiṃ punajaraṃ punabyādhiṃ punamaraṇaṃ āgatā nāma honti. Kataṃ kiccanti catūhi maggehi kattabbakiccaṃ kataṃ. Rataṃ rammanti ramitabbayuttake guṇajāte ramitaṃ. Sukhenānvāgataṃ sukhanti sukhena sukhaṃ anuāgataṃ sampattaṃ. Mānusakasukhena dibbasukhaṃ, jhānasukhena vipassanāsukhaṃ, vipassanāsukhena maggasukhaṃ, maggasukhena phalasukhaṃ, phalasukhena nibbānasukhaṃ sampattaṃ adhigatanti attho. 3. Paṭhamakhatasuttavaṇṇanā [3] Tatiyaṃ dukanipātavaṇṇanāyaṃ vuttameva. Gāthāsu pana nindiyanti ninditabbayuttakaṃ. Nindatīti garahati. Pasaṃsiyoti pasaṃsitabbayutto. Vicināti mukhena so kalinti so 1- evaṃ pavatto, tena mukhena kaliṃ vicināti nāma. Kalinā tena sukhaṃ na vindatīti tena ca kalinā sukhaṃ na paṭilabhati. Sabbassāpi sahāpi attanāti sabbenapi sakena dhanena ceva attanā ca saddhiṃ yo parājayo, so appamattakova kalīti attho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ padūseyya, 2- ayaṃ cittappadosova tato kalito mahantataro kali. Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni ca chattiṃsata nirabbudāni. Pañca cāti abbudagaṇanāya ca pañca abbudāni. Yamariyaṃ garahīti yaṃ ariye garahanto nirayaṃ upapajjati, ettha ettakaṃ āyuppamāṇanti. 4. Dutiyakhatasuttavaṇṇanā [4] Catutthe mātari pitari cātiādīsu mittavindako mātari micchāpaṭipanno nāma, ajātasattu pitari micchāpaṭipanno nāma, devadatto tathāgate @Footnote: 1 cha.Ma. yo 2 cha.Ma. padusseyyaThe Pali Atthakatha in Roman Character Volume 15 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=15&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6472&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6472&pagebreak=1#p280
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]