ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 110.

Samādhissa kallatākusaloti 1- samādhissa kallatāya kusalo, samādhicittaṃ hāsetuṃ
kallaṃ kātuṃ sakkotīti attho. Samādhissa gocarakusaloti samādhissa asappāye
anupakārake dhamme vajjetvā sappāye upakārake sevantopi, "ayaṃ samādhi-
nimittārammaṇo, ayaṃ lakkhaṇārammaṇo"ti jānantopi samādhissa gocarakusalo nāma
hoti. Samādhissa abhinīhārakusaloti upari upari samāpattisamāpajjanatthāya paṭhamajjhānādi-
samādhiṃ abhinīharituṃ sakkonto samādhissa abhinīhārakusalo nāma hoti. So
paṭhamajjhānā vuṭṭhāya dutiyaṃ samāpajjati, dutiyajjhānā .pe. Tatiyajjhānā
vuṭṭhāya catutthaṃ samāpajjatīti.
                      5. Anussatiṭṭhānasuttavaṇṇanā
     [25] Pañcame anussatiṭṭhānānīti anussatikāraṇāni. Itipi so bhagavāti-
ādīni visuddhimagge vitthāritāneva. Idampi kho bhikkhave ārammaṇaṃ karitvāti
idaṃ buddhānussatikammaṭṭhānaṃ ārammaṇaṃ katvā. Visujjhantīti paramavisuddhinibbānaṃ
pāpuṇanti. Sesaṃ sabbattha uttānatthameva. Imasmiṃ pana sutte cha anussatiṭṭhānāni
missakāni kathitānīti veditabbāni.
                       6. Mahākaccānasuttavaṇṇanā
     [26] Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti ettha
okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyāti visujjhanatthāya.
Sokaparidevānaṃ samatikkamāyāti sokānañca paridevānañca samatikkamanatthāya.
Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa
adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayaparinibbānassa paccakkhakiriyatthāya.
     Sabbasoti sabbākārena. Ākāsasamenāti alagganaṭṭhena ceva apalibujjhanaṭṭhena 3-
ca ākāsasadisena. Vipulenāti na parittakena. Mahaggatenāti
@Footnote: 1 cha.Ma. kallitakusaloti  2 visuddhi. 1/252 chaanussatiniddesa
@3 cha.Ma. apalibuddhaṭṭhena



The Pali Atthakatha in Roman Character Volume 16 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=16&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2461&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2461&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]