ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 116.

Mahā ānubhāvo assāti mahānubhāvo. Cirassaṃ kho mārisa moggallāna imaṃ
pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ 1- hoti. Lokiyā hi
cirassaṃ āgataṃpi anāgatapubbaṃpi manāpajātiyaṃ āgataṃ disvā "kuto bhavaṃ āgato,
cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī"tiādīni
vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ brahmalokaṃ
gacchatiyeva. Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ
idhāgamanāya vāro, taṃ carissaṃ akāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti
mahārahaṃ  brahmapallaṅkaṃ paññāpetvā evamāha. Aveccappasādenāti adhigatena
acalena maggappasādena. Imasmiṃ sutte sotāpattimaggañāṇaṃ kathitaṃ.
                       5. Vijjābhāgiyasuttavaṇṇanā
     [35] Pañcame vijjābhāgiyāti vijjākoṭṭhāsikā. Aniccasaññāti
aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe
uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā.
Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanā-
ñāṇe uppannasaññā. Nirodhasaññāti nirodhānupassanāñāṇe uppannasaññāti. 2-
                        6. Vivādamūlasuttavaṇṇanā
     [36] Chaṭṭhe vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena
kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato.
Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo 3- devamanussānaṃ
ahitāya dukkhāya saṃvattati? kosambikakkhandhake viya 4- dvīsu bhikkhūsu vivādaṃ
@Footnote: 1 cha.Ma. piyasamudācāravacanaṃ, pa.sū. 2/391/208 cūḷataṇhāsaṅkhayasutta
@2 cha.Ma. uppannasaññā  3 cha.Ma. vivādo kathaṃ  4 cha.Ma. kosambakakkhandhake viya



The Pali Atthakatha in Roman Character Volume 16 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=16&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2600&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2600&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]