ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 162.

Honti vocaritā, paññāya .pe. No ca kho yathādiṭṭhippattassa. Ayaṃ vuccati
puggalo saddhāvimutto"ti. 1- Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe
saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti,
diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā
vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ
na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo
hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā
kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati,
balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā
veditabbā.
     Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ
bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva.
Vuttampi cetaṃ "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ 2- paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti,
ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya
paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ
bhāveti, ayaṃ vuccati puggalo saddhānusārī"ti. 1- Ayamettha saṅkhepo, vitthārato
panesā ubhatobhāgavimuttādikathā visuddhimagge 3- paññābhāvanādhikāre vuttā. Tasmā
tattha vuttanayeneva veditabbāti.
                        5. Udakūpamāsuttavaṇṇanā
     [15] Pañcame udakūpamāti nimujjanādiākāraṃ 4- gahetvā udakena upamitā.
Sakiṃ nimuggoti ekavārameva nimuggo. Ekantakāḷakehīti niyatamicchādiṭṭhiṃ sandhāya
@Footnote: 1 abhi.pu. 36/208/191 navakapuggalapaññatti  2 Sī.,ka.,Ma. paññāvāhī
@3 visuddhi. 3/301 paṭipadāñāṇadassanavisuddhiniddesa  4 Sī. ummujjanādiṃ ākaraṃ



The Pali Atthakatha in Roman Character Volume 16 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=16&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3608&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3608&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]