ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page162.

Honti vocaritā, paññāya .pe. No ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto"ti. 1- Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā. Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ "yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ 2- paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti, ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti, ayaṃ vuccati puggalo saddhānusārī"ti. 1- Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge 3- paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbāti.


             The Pali Atthakatha in Roman Book 16 page 162. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=3608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=220              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]