ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 198.

                            7. Mahāvagga
                       1. Hiriottappasuttavaṇṇanā
     [65] Suttamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūta-
ñāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca.
Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca.
                        2. Sattasuriyasuttavaṇṇanā
     [66] Dutiye yasmā ayaṃ sattasuriyadesanā tejosaṃvaṭṭadassanavasena pavattā,
tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlāni tīṇi kolāhalānīti
ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge 1-
pubbenivāsānussatiniddese vitthāritāva. Etadavocāti aniccakammaṭṭhānikānaṃ
pañcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ
vipattidassanatthaṃ evaṃ "aniccā bhikkhave saṅkhārā"tiādiṃ sattasuriyopamasuttantaṃ
avoca. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Saṅkhārāti upādinnaka-
anupādinnakasaṅkhāradhammā. Adhuvāti athiraṭṭhena adhuvā. 2- Anassāsikāti asassatabhāvena
assāsarahitā. Alamevāti yuttameva.
     Ajjhogāḷhoti udake anupaviṭṭho. Accuggatoti udakapiṭṭhito uggato. Devo
na vassatīti paṭhamaṃ tāva udakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho
hutvā vassati. Tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhammakaraṇe
niruddhaṃ viya udakaṃ hoti, puna ekabinduṃpi devo na vassatīti upamānadhammakathāva
pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā
sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi
@Footnote: 1 visuddhi. 2/252 - 253 abhiññāniddesa  2 cha.Ma. addhuvāti evaṃ aciraṭṭhena na
@dhuvā  3 Ma. assātabhāvena



The Pali Atthakatha in Roman Character Volume 16 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=16&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4416&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4416&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]