ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 266.

Issatthenāti 1- issāsakammena. Tatrupāyāyāti "imasmiṃ kāle idaṃ nāma kātuṃ
vaṭṭatī"ti jānane tatrupāyabhūtāya. 2- Vuḍḍhasīlinoti 3- vaḍḍhitasīlā vuḍḍhasamācāRā.
Āyanti āgamanaṃ. Nāccogāḷhanti nātimahantaṃ. Nātihīnanti nātikasiraṃ. Pariyādāyāti
gahetvā khepetvā. Tattha yassa vayato dviguṇo āyo, tassa vayo āyaṃ pariyādātuṃ
na sakkoti.
           "catudhā vibhaje bhoge         paṇḍito gharamāvasaṃ
            ekena bhoge bhuñjeyya      dvīhi kammaṃ payojaye
            catutthañca nidhāpeyya         āpadāsu bhavissatī"ti 4-
evaṃ paṭipajjato pana vayo  āyaṃ pariyādātuṃ na sakkotiyeva.
     Udumbarakhādikanti 5- yathā udumbarāni khāditukāmena pakke udumbararukkhe
cālite ekappahāreneva bahūni phalāni patanti, so khāditabbayuttakāni khāditvā itarāni
bahutarāni pahāya gacchati, evameva yo āyato vayaṃ bahutaraṃ katvā vippakiranto
bhoge paribhuñjati, so "udumbarakhādikañcāyaṃ 6- kulaputto bhoge khādatī"ti vuccati.
Addhamārikanti anāthamaraṇaṃ. 7- Samajīvikaṃ 8- kappetīti samaṃ 9- jīvikaṃ kappeti.
Samajīvitāti samajīvitāya jīvitā. 10- Apāyamukhānīti vināsaṭṭhānāni.
     Uṭṭhātā kammadheyyesūti kammakaraṇaṭṭhānesu uṭṭhānaviriyasampanno. Vidhānavāti
vidhānasampanno. 11- Sotthānaṃ samparāyikanti sotthibhūtaṃ samparāyikaṃ. Saccanāmenāti
buddhattāyeva buddhoti evaṃ avitathanāmena. Cāgo puññaṃ pavaḍḍhatīti cāgo ceva
sesapuññañca pavaḍḍhati. Imasmiṃ sutte saddhādayo missakā kathitā. Pañcamaṃ
uttānameva.
@Footnote: 1 cha.Ma. issattenāti  2 cha.Ma. upāyabhūtāya
@3 cha.Ma. vuddhasīlinoti  4 dī.pā. 11/265/163 siṅgālasutta
@5 cha.Ma. udumbarakhādīvāti  6 cha.Ma. udumbarakhādikaṃ vāyaṃ  7 Sī. ajaddhumārikanti
@anāthamaraṇaṃ, cha.Ma. ajeṭṭhamaraṇanti anāyakamaraṇaṃ  8 cha.Ma. samaṃ jīvikaṃ  9 cha.Ma. sammā
@10 Sī. samaṃ jīvikā  11 cha.Ma. vidahanasampanno



The Pali Atthakatha in Roman Character Volume 16 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=16&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5974&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5974&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]