ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 273.

Rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu
uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ
arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti
attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa
rūpāvacarajjhānāni dassitāni.
     Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni
dassitāni. Tattha kiñcāpi antoappanāyaṃ "subhan"ti ābhogo natthi, yo pana
suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā "subhanti adhimutto hotī"ti
vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana:-
             "kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena
          cetasā ekaṃ disaṃ .pe. Pharitvā viharati. Mettāya bhāvitattā
          sattā appaṭikūlā honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ
          disaṃ .pe. Pharitvā viharati. Upekkhāya bhāvitattā sattā appaṭikūlā
          honti. Evaṃ subhanteva adhimutto hotīti vimokkho"ti 1- vuttaṃ.
     Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge 2-
vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā
vimuttattā aṭṭhamo uttamo vimokkho nāma.
                     7-8. Anariyavohārasuttavaṇṇanā
     [67-68] Sattame anariyavohārāti anariyakathā 3- sadosakathā. Yāhi cetanāhi
te vohāre voharanti, tāsaṃ etaṃ nāmaṃ. Aṭṭhame vuttapaṭipakkhanayenattho veditabbo.
@Footnote: 1 khu.paṭi. 31/476/359-60 vimokkhakathā (syā)  2 visuddhi. 2/137 āruppaniddesa
@3 cha.Ma. na ariyakathā



The Pali Atthakatha in Roman Character Volume 16 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=16&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6136&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6136&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]