ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page273.

Rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ "subhan"ti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā "subhanti adhimutto hotī"ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana:- "kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ .pe. Pharitvā viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ disaṃ .pe. Pharitvā viharati. Upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho"ti 1- vuttaṃ. Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge 2- vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.


             The Pali Atthakatha in Roman Book 16 page 273. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=6136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3680              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3690              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]