ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 362.

                         7. Nappiyasuttavaṇṇanā
     [87] Sattame adhikaraṇiko hotīti adhikaraṇakārako hoti. Na piyatāyāti na
piyabhāvāya. Na garutāyāti na garubhāvāya. Na sāmaññāyāti na samaṇadhammabhāvāya.
Na ekībhāvāyāti na  nirantarabhāvāya. Dhammānaṃ  na nisāmakajātiyoti 1- navannaṃ
lokuttaradhammānaṃ na nisāmanasabhāvo na upadhāraṇasabhāvo. Na paṭisallānoti na
paṭisallīno. Sāṭheyyānīti saṭhabhāvā. Kūṭeyyānīti kuṭabhāvā. Jimheyyānīti na
ujukabhāvā. Vaṅkeyyānīti vaṅkabhāvā.
                        8. Akkosakasuttavaṇṇanā
     [88] Aṭṭhame akkosakaparibhāsako ariyupavādī sabrahmacārīnanti ettha
sabrahmacāripadaṃ akkosakaparibhāsakapadehi yojetabbaṃ "akkosako sabrahmacārīnaṃ,
paribhāsako sabrahmacārīnan"ti. Ariyānaṃ pana guṇe chindissāmīti antimavatthunā
upavadanto ariyupavādī nāma hoti. Saddhammassa na vodāyantīti sikkhāttayasaṅkhātā
sāsanasaddhammā assa vodānaṃ na gacchanti. Rogātaṅkanti ettha rogova kicchājīvitabhāva-
karaṇena ātaṅkoti veditabbo.
                        9. Kokālikasuttavaṇṇanā
     [89] Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti ko ayaṃ kokāliko,
kasmā ca upasaṅkami? ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa
putto pabbajitvā pitarā kārite vihāre paṭivasati. 2- Cūḷakokālikoti nāmena, na
pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati
pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ pajapadacārikaṃ
caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū
@Footnote: 1 cha.Ma..... jātikoti  2 cha.Ma. vasati



The Pali Atthakatha in Roman Character Volume 16 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=16&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8143&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8143&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]