ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 373.

Vipassanāya hi kiñcāpi nijjiṇṇā, na pana samucchinnā. Maggo pana uppajjitvā
taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu nayo
veditabbo. 1- Ettha ca sammāvimuttipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ
gacchanti. Katame catusaṭṭhi? sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ
paripūrati, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena
samādhindriyaṃ, dassanaṭaṭhena paññindriyaṃ paripūrati, vijānanaṭṭhena manindriyaṃ,
abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiadhipatyaṭṭhena jīvitindriyaṃ
paripūrati .pe. Arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūrati .pe.
Pavattasantatiadhipatyaṭṭhena jīvitindriyaṃ paripūratīti evaṃ catūsu maggesu catūsu ca
phalesu aṭṭhaṭṭha  hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti.
                        7. Dhovanāsuttavaṇṇanā
     [107] Sattame dhovananti aṭṭhidhovanaṃ. Tasmiṃ hi janapade manussā ñātake
mate na jhāpenti, āvāṭaṃ pana khaṇitvā bhūmiyaṃ nidahanti. Atha nesaṃ pūtibhūtānaṃ aṭṭhīni
nīharitvā dhovitvā paṭipāṭiyā ussāpetvā gandhamālādīhi pūjetvā ṭhapenti.
Nakkhatte patte tāni aṭṭhīni gahetvā rodanti paridevanti, tato nakkhattaṃ kīḷanti.
                      8-10. Tikicchakasuttādivaṇṇanā
     [108-110] Aṭṭhame virecananti dosanīharaṇabhesajjaṃ. Viritā 2- hotīti nīhaṭā
hoti panuditā. Navame vamananti vamanabhesajjaṃ. 3- Dasame niddhamaniyāti niddhamitabbā.
Niddhantāti niddhamitā.
                       11. Paṭhamaasekhasuttavaṇṇanā
     [111] Ekādasame aṅgaparipūraṇatthaṃ sammādiṭṭhiyeva sammāñāṇanti vuttā.
Evamete sabbepi arahattaphaladhammā honti, 4- asekhassa pavattattā paccavekkhaṇañāṇampi
asekhanti vuttaṃ.
@Footnote: 1 cha.Ma. yojetabbo  2 cha.Ma. virittā  3 cha.Ma. vamanakaraṇabhesajjaṃ  4 cha.Ma.arahattaphaladhammā
@asekhā



The Pali Atthakatha in Roman Character Volume 16 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=16&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8391&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8391&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]