ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 156.

                Dutiyasamantapāsādikāvinayavaṇṇanā
                     -------------
                      tiṃsakakaṇḍavaṇṇanā
       tiṃsa nissaggiyā dhammā ye vuttā samitāvinā
       tesaṃ dāni karissāmi apubbapadavaṇṇanaṃ.
     {459} Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake
cetiye tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ
hotīti cīvaranti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ
paribhuñjituṃ anuññātaṃ hoti. Yattha panetaṃ anuññātaṃ yadā ca
anuññātaṃ yena ca kāraṇena anuññātaṃ taṃ sabbaṃ cīvarakkhandhake
jīvakavatthusmiṃ āgatameva. Aññeneva ticīvarena gāmaṃ pavisantīti
yena vihāre acchanti nahānañca otaranti tato aññena.
Evaṃ divase divase nava cīvarāni dhārenti. {460} Uppannaṃ hotīti idaṃ
anuppaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti
no nipphattivasena. Āyasmato sārīputtassa dātukāmo hotīti
āyasmā kira ānando bhagavantaṃ ṭhapetvā añño evarūpo
guṇavisiṭṭho puggalo natthīti sārīputtassa 1- guṇabahumānena
āyasmantaṃ sārīputtaṃ mamāyati. So sadāpi manāpaṃ cīvaraṃ
labhitvā rajitvā kappabinduṃ katvā therasseva deti. Purebhatte
paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvā therasseva
@Footnote: 1. āyasmatoti visesanena bhavitababaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=2&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3260&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3260&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]