![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 457.
![]() |
![]() |
Vuttanayattāva uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Vikappanasikkhāpadaṃ navamaṃ. {377-381} Dasamasikkhāpade. Apanidhentīti apanetvā nidhenti. Hassāpekkhoti hassādhippāyo. Aññaṃ parikkhāranti pāliyā anāgataṃ pattatthavikādiṃ. Dhammiṃ kathaṃ katvāti samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatīti evaṃ dhammakathaṃ kathetvā dassāmīti nikkhipato anāpatti. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Cīvarāpanidhānasikkhāpadaṃ dasamaṃ. Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho. {382} Sappāṇakavaggassa paṭhamasikkhāpade. Issāso hotīti gihikāle dhanuggahācariyo hoti. Jīvitā voropitāti jīvatā viyojitā. Sikkhāpadepi voropeyyāti viyojeyya. Yasmā pana vohāramattamevetaṃ na hettha kiñci viyojite sīsālaṅkāre sīsaṃ viya jīvatā voropite pāṇe jīvitaṃ nāma visuṃ tiṭṭhati aññadatthu antaradhānameva gacchati tasmā tamatthaṃ dassetuṃ padabhājane jīvitindriyaṃ upacchindatītiādi vuttaṃ. Imasmiṃ ca sikkhāpade tiracchānagatoyevaThe Pali Atthakatha in Roman Character Volume 2 Page 457. http://84000.org/tipitaka/read/attha_page.php?book=2&page=457&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9637&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9637&pagebreak=1#p457
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]