Suppabuddhasakkakokālikaciñcamāṇavikādīnaṃ vatthūni kathetabbāni, manoduccaritassa pana
ukkalajayabhaññādīnaṃ.
Tatiyasuttavaṇṇanā niṭṭhitā.
-----------------
4. Atapanīyasuttavaṇṇanā
[31] Catutthe tatiye vuttavipariyāyena attho veditabbo.
Catutthasuttavaṇṇanā niṭṭhitā.
-------------------
5. Paṭhamasīlasuttavaṇṇanā
[32] Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro
asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃ dussīlyabhāvato, kathaṃ sīlanti
vuccati? tatthāyamadhippāyo siyā:- yathā nāma loke adiṭṭhaṃ "diṭṭhan"ti
vuccati, asīlavā "sīlavā"ti, evamidhāpi asīlampi asaṃvaropi "sīlan"ti voharīyati.
Atha vā "katame ca thapati akusalā sīlā, akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ
pāpako ājīvo"ti 1- vacanato akusaladhammesupi attheva sīlasamaññā, tasmā
paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro "sīlan"ti vuccati.
Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha "pāpakena ca
sīlenā"ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva, visesato
pana ahetukadiṭṭhi akiriyadiṭṭhi natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikataRā.
Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya
@Footnote: 1 Ma.Ma. 13/264/237
The Pali Atthakatha in Roman Character Volume 27 Page 118.
http://84000.org/tipitaka/read/attha_page.php?book=27&page=118&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2575&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2575&pagebreak=1#p118