ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      3. Tapanīyasuttavaṇṇanā
      [30] Tatiye tapanīyāti idha ceva samparāye ca tapanti vibādhenti
viheṭhentīti tapanīyā. Tapanaṃ vā dukkhaṃ diṭṭhe ceva dhamme abhisamparāye ca
tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti
tenāti tapanaṃ, pacchānutāpo, vippaṭisāroti attho, tassa hetubhāvato hitāti
tapanīyā. Akatakalyāṇoti akataṃ kalyāṇaṃ bhaddakaṃ puññaṃ etenāti akatakalyāṇo.
Sesapadadvayaṃ tasseva vevacanaṃ. Puññaṃ hi pavattihitatāya āyatiṃ sukhatāya ca
bhaddakaṭṭhena kalyāṇanti ca kucchitasalanādiatthena kusalanti ca dukkhabhīrūnaṃ
saṃsārabhīrūnañca rakkhanaṭṭhena bhīruttāṇanti ca vuccati. Katapāpoti kataṃ upacitaṃ
pāpaṃ etenāti katapāPo. Sesapadadvayaṃ tasseva vevacanaṃ. Akusalakammaṃ hi
lāmakaṭṭhena pāpanti ca attano pavattikkhaṇe vipākakkhaṇe ca ghorasabhāvatāya
luddanti ca kilesehi dūsitabhāvena kibbisanti ca vuccati. Iti bhagavā "dve
dhammā tapanīyā"ti dhammādhiṭṭhānena uddisitvā akataṃ kusaladhammaṃ katañca
akusaladhammaṃ puggalādhiṭṭhānena niddisi. Idāni tesaṃ tapanīyabhāvaṃ dassento
"so akataṃ me kalyāṇantipi tappati, kataṃ me pāpantipi tappatī"ti āha.
Cittasantāsena tappati anutappati anusocatīti attho.

--------------------------------------------------------------------------------------------- page117.

Gāthāsu duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhaṃ caritanti duccaritaṃ, kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Imāni ca kāyaduccaritādīni kammapathappattāni adhippetānīti yaṃ na kammapathappattaṃ akusalajātaṃ, taṃ sandhāyāha "yañcaññaṃ dosasañhitan"ti. Tassattho:- yampi ca aññaṃ kammapathabhāvaṃ appattattā 1- nippariyāyena kāyakammādisaṅkhyaṃ na labhati, rāgādikilesasaṃsaṭṭhattā dosasahitaṃ akusalaṃ, tampi katvāti attho. Nirayanti niratiatthena nirassādaṭṭhena vā nirayanti laddhanāmaṃ sabbampi duggatiṃ, ayasaṅkhātasukhappaṭikkhepena vā sabbattha sugatiduggatīsu nirayadukkhaṃ so tādiso puggalo upagacchatīti evamettha attho daṭṭhabbo. Ettha ca kāyaduccaritassa tapanīyabhāve nando yakyo nando māṇavako nando goghātako dve bhātikāti etesaṃ vatthūni kathetabbāni:- te kira gāviṃ vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭṭhaṃ āha "mayhaṃ dārakā bahū, imāni me antāni dehī"ti. Atha naṃ jeṭṭho "sabbaṃ maṃsaṃ dvedhā vibhattaṃ, puna kimaggahesī"ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā ca naṃ olokento mataṃ disvā "bhāriyaṃ vata mayā kataṃ, svāhaṃ akāraṇeneva naṃ māresin"ti cittaṃ uppādesi. Athassa balavavippaṭisāro uppajji. So ṭhitaṭṭhānepi nisinnaṭṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati, asitapītakhāditampissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero pucchi "upāsaka tvaṃ ativiya kiso aṭṭhicammamatto jāto, kīdiso te rogo, udāhu atthi kiñci tapanīyakammaṃ katan"ti. So "āma bhante"ti sabbaṃ ārocesi. Athassa so "bhāriyante upāsaka kammaṃ kataṃ, anaparādhaṭṭhāne aparaddhan"ti āha. So teneva kammunā kālaṃ katvā niraye nibbatti. Vacīduccaritassa pana @Footnote: 1 i. appattaṃ

--------------------------------------------------------------------------------------------- page118.

Suppabuddhasakkakokālikaciñcamāṇavikādīnaṃ vatthūni kathetabbāni, manoduccaritassa pana ukkalajayabhaññādīnaṃ. Tatiyasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 27 page 116-118. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2536&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2536&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=208              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5126              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]