![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 488.
![]() |
![]() |
Sesesu dukkaṭanti evaṃ cammasaṃyuttepi tisso āpattiyo. Bhesajjakkhandhakepi samantā dvaṅgule thullaccayaṃ bhojanayāguyā pācittiyaṃ sesesu dukkaṭanti evaṃ tisso āpattiyo. Kaṭhinaṃ kevalaṃ paññattameva natthi tattha āpatti. Cīvarasaṃyutte kusacīravākacīresu thullaccayaṃ atirekacīvare nissaggiyaṃ pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Campeyyakepi ekā dukkaṭāpattiyeva. Kosambikakammakkhandhakapārivāsikasamuccayakkhandhakesupi ekā dukkaṭā- pattiyeva. Samathakkhandhake chandadāyako khiyyati khiyyanakaṃ pācittiyaṃ sesesu dukkaṭanti imā dve āpattiyo. Khuddake vatthuke attano aṅgajātaṃ chindati thullaccayaṃ romaṭṭhe pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Senāsanakkhandhake garubhaṇḍavissajjane thullaccayaṃ saṅghikavihārā nikkaḍḍhane pācittiyaṃ sesesu dukkaṭanti imā tisso āpattiyo. Saṅghabhede bhedānuvattakānaṃ thullaccayaṃ gaṇabhojane pācittiyanti imā dve āpattiyo. Samācāraṃ pucchissanti vutte vattakkhandhake ekā dukkaṭāpattiyeva. Sā sabbavatatesu anādariyena hoti. Tathā pāṭimokkhaṭṭhapane. Bhikkhunikkhandhake apavāraṇāya pācittiyaṃ sesesu dukkaṭanti imā dve āpattiyo. Pañcasatikasattasatikesu kevalo dhammo saṅgahaṃ āropito natthi tattha āpattīti. Khandhakapucchāvaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Character Volume 3 Page 488. http://84000.org/tipitaka/read/attha_page.php?book=3&page=488&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9937&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9937&pagebreak=1#p488
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]