![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 503.
![]() |
![]() |
Jānāti so tassa vinayo nāma hoti so na pucchitabboti attho. Anuyogo na dātabboti idaṃ kappatīti pucchantassa pucchāya okāso na dātabbo añño pucchāti vattabbo yopi taṃ pucchati so aññaṃ pucchāti vattabbo iti so neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā na saṃsandetabbā. Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. Pātabyataṃ āpajjatīti pātabyabhāvaṃ paṭisevanaṃ āpajjati. Idamappahāyāti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā bhaṇitaṃ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṃ vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva mūlāni ca akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlepi eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni. Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. Eseva nayo sabbattha. Sesaṃ tattha tattha vuttanayattā uttānamevāti. Tikavaṇṇanā niṭṭhitā. {324} Catukkesu. Sakavācāya āpajjati paravācāya vuṭṭhātīti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gatoThe Pali Atthakatha in Roman Character Volume 3 Page 503. http://84000.org/tipitaka/read/attha_page.php?book=3&page=503&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10251&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10251&pagebreak=1#p503
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]