ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page503.

Jānāti so tassa vinayo nāma hoti so na pucchitabboti attho. Anuyogo na dātabboti idaṃ kappatīti pucchantassa pucchāya okāso na dātabbo añño pucchāti vattabbo yopi taṃ pucchati so aññaṃ pucchāti vattabbo iti so neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā na saṃsandetabbā. Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. Pātabyataṃ āpajjatīti pātabyabhāvaṃ paṭisevanaṃ āpajjati. Idamappahāyāti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā bhaṇitaṃ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṃ vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva mūlāni ca akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlepi eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni. Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. Eseva nayo sabbattha. Sesaṃ tattha tattha vuttanayattā uttānamevāti. Tikavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 503. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10251&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=10251&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7438              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]