ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Jānāti so tassa vinayo nāma hoti so na pucchitabboti
attho. Anuyogo na dātabboti idaṃ kappatīti pucchantassa
pucchāya okāso na dātabbo añño pucchāti vattabbo
yopi taṃ pucchati so aññaṃ pucchāti vattabbo iti so
neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na
sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā
na saṃsandetabbā.
     Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ
avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. Pātabyataṃ
āpajjatīti pātabyabhāvaṃ paṭisevanaṃ āpajjati. Idamappahāyāti
vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā
bhaṇitaṃ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṃ
vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva
mūlāni ca akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlepi
eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni.
Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena
kataṃ duccaritaṃ kāyaduccaritaṃ. Eseva nayo sabbattha. Sesaṃ
tattha tattha vuttanayattā uttānamevāti.
                    Tikavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 503. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10251              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=10251              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7438              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]