![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 521.
![]() |
![]() |
Ekaṃ chakkaṃ. Tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvāti- ādinā nayena aññānipi chakkāni kātabbāni. Cha āpattiyoti tīṇi chakkāni antarapeyyāle vuttāni. Cha kammānīti tajjanīyaniyasapabbājanīyapaṭisāraṇīyāni cattāri āpattiyā adassane ca appaṭikamme ca vuttadvayaṃpi ekaṃ pāpikāya diṭṭhiyā appaṭinissagge ekanti. Cha nahāneti orenaḍḍhamāsaṃ nahāne. Vippakatacīvarādi- chakkadvayaṃ kaṭhinakkhandhake niddiṭṭhaṃ. Sesaṃ sabbattha uttānamevāti. Chakka vaṇṇanā niṭṭhitā. {327} Sattakesu. Satta sāmīciyoti pubbe vuttesu chasu sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha sāmīcīti imaṃ pakkhipitvā satta veditabbā. Satta adhammikā paṭiññātakaraṇāti bhikkhu pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno saṅghādisesaṃ ajjhāpannomhīti paṭijānāti taṃ saṅgho saṅghādisesena kāreti adhammikaṃ paṭiññātakaraṇanti evaṃ samathakkhandhake niddiṭṭhā. Dhammikāpi tattheva niddiṭṭhā. Sattannaṃ anāpatti sattāhakaraṇīyena gantunti vassūpanāyikakkhandhake vuttaṃ. Sattānisaṃsā vinayadhareti tassādheyyo uposatho pavāraṇāti imehi dvīhi saddhiṃ pañcake vuttā pañca satta honti. Satta paramānīti chakke vuttāniyeva sattakavasena yojetabbāni. Katacīvarantiādīni dve sattakāni kaṭhinakkhandhake niddiṭṭhāni. Bhikkhussa na hoti āpatti daṭṭhabbā bhikkhussa hoti āpatti daṭṭhabbā bhikkhussa hoti āpattiThe Pali Atthakatha in Roman Character Volume 3 Page 521. http://84000.org/tipitaka/read/attha_page.php?book=3&page=521&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10629&pagebreak=1#p521
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]