![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3) Page 553.
![]() |
![]() |
Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā evaṃ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena kārayeti vattānusandhinā kāraye yā assa vattena saddhiṃ paṭiññā sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṃ ahaṃpi jānāmīti yaṃ tumhehi vuttaṃ taṃ saccaṃ ahaṃpi naṃ evameva jānāmi. Aññañca tāhanti aññaṃ ca taṃ ahaṃ pucchāmi. Pubbāparaṃ na jānātīti pure kathitañca pacchā kathitañca na jānāti. Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti kathānusandhivacanaṃ vinicchayānusandhivacanaṃ ca na jānāti. Sīlavipattiyā codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha uttānamevāti. Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------The Pali Atthakatha in Roman Character Volume 3 Page 553. http://84000.org/tipitaka/read/attha_page.php?book=3&page=553&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11245&pagebreak=1#p553
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]