ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 113.

Sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa,
kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ
katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ
cakkavattirañño 1- itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. "suvaṇṇassa
pañcadasadharaṇaṃ nikkhan"ti vadanti, "satadharaṇan"ti apare.
       #[193]   Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā
thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, 2- thokaṃyeva
anuvaṅkadantāti 3- attho. Tena visālakadāṭhībhāvaṃ 4- nivāreti. Urūḷhavāti
thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho.
Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. 5- Kacchasīsena hi sabbaṃ hatthiyoggaṃ 6-
vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkaṇādihatthālaṅkārasampannā 7-.
       #[194]  Catunnaṃ mahādīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ
jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ
cakkavattisiriṃ vadati. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva.
        Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero
bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                   Ācāmadāyikāvimānavaṇṇanā  niṭṭhitā.
                         --------------
@Footnote: 1 Sī. cakkavattissa rājino  2 Sī.,i. rathasīsasadisadantā
@3 cha.Ma. avanatadantāti  4 i. visālatādibhāvaṃ
@5 i. hemamayagīveyyakādiyuttā  6 Ma. hatthiyuttaṃ  7 Sī....hatthālaṅkārasannāhā



The Pali Atthakatha in Roman Character Volume 30 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=30&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2424&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2424&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]