ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page113.

Sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño 1- itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. "suvaṇṇassa pañcadasadharaṇaṃ nikkhan"ti vadanti, "satadharaṇan"ti apare. #[193] Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, 2- thokaṃyeva anuvaṅkadantāti 3- attho. Tena visālakadāṭhībhāvaṃ 4- nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. 5- Kacchasīsena hi sabbaṃ hatthiyoggaṃ 6- vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkaṇādihatthālaṅkārasampannā 7-. #[194] Catunnaṃ mahādīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha avuttaṃ, taṃ heṭṭhā vuttanayameva. Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Ācāmadāyikāvimānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. cakkavattissa rājino 2 Sī.,i. rathasīsasadisadantā @3 cha.Ma. avanatadantāti 4 i. visālatādibhāvaṃ @5 i. hemamayagīveyyakādiyuttā 6 Ma. hatthiyuttaṃ 7 Sī....hatthālaṅkārasannāhā


             The Pali Atthakatha in Roman Book 30 page 113. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2424&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=2424&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=591              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]