ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 148.

       1- "yathāpi ekaputtasmiṃ       piyasmiṃ kusalī siyā
           evaṃ sabbesu pāṇesu     sabbattha kusalo siyā"ti
gāthaṃ abhāsi. 1-
      [33] Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca
kulavaṃsaṃ tāyati cāti 2- putto, atrajādibhedo putto. Eko putto ekaputto,
tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva
ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ
sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo.
Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu, sabbesu
vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti:- yathā ekaputtake 3-
piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu
sabbāsu disāsu, kāmabhavādibhedesu sabbesu 4- bhavesu daharādibhedāsu sabbāsu
avatthāsu ca 5- ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, "mitto
udāsīno 6- paccatthiko"ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ
bhāveyyāti. Imaṃ pana gāthaṃ vatvā "sace 7- tumhe āyasmanto evaṃ mettābhāvanaṃ
anuyuñjeyyātha, ye te bhagavatā `sukhaṃ supatī'tiādinā 8- ekādasa mettānisaṃsā
vuttā, ekaṃsena tesaṃ bhāgino bhavathā"ti ovādamadāsi.
                    Sopākattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1-1 cha.Ma. "yathāpi ekaputtasmin"ti gāthaṃ abhāsi  2 Sī.,Ma. punāti kulavaṃsaṃ
@    tāyatīti vā   3 Sī. ekaputte   4 Sī. sabbesu vā   5 Sī. avatthāsupi
@6 Sī. mitto udāhu no  7 Ma. sabbe  8 aṅ.ekādasaka. 24/15/284 mettāsutta



The Pali Atthakatha in Roman Character Volume 32 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=32&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3320&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3320&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]