ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page148.

1- "yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā evaṃ sabbesu pāṇesu sabbattha kusalo siyā"ti gāthaṃ abhāsi. 1- [33] Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca kulavaṃsaṃ tāyati cāti 2- putto, atrajādibhedo putto. Eko putto ekaputto, tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo. Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu, sabbesu vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti:- yathā ekaputtake 3- piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu, kāmabhavādibhedesu sabbesu 4- bhavesu daharādibhedāsu sabbāsu avatthāsu ca 5- ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, "mitto udāsīno 6- paccatthiko"ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti. Imaṃ pana gāthaṃ vatvā "sace 7- tumhe āyasmanto evaṃ mettābhāvanaṃ anuyuñjeyyātha, ye te bhagavatā `sukhaṃ supatī'tiādinā 8- ekādasa mettānisaṃsā vuttā, ekaṃsena tesaṃ bhāgino bhavathā"ti ovādamadāsi. Sopākattheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1-1 cha.Ma. "yathāpi ekaputtasmin"ti gāthaṃ abhāsi 2 Sī.,Ma. punāti kulavaṃsaṃ @ tāyatīti vā 3 Sī. ekaputte 4 Sī. sabbesu vā 5 Sī. avatthāsupi @6 Sī. mitto udāhu no 7 Ma. sabbe 8 aṅ.ekādasaka. 24/15/284 mettāsutta


             The Pali Atthakatha in Roman Book 32 page 148. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=3320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=170              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]