ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 340.

Vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā
sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti
attho. Janetīti uppādenti, 1- puthutte hi idaṃ ekavacanaṃ. Keci pana "janentī"ti
paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva 2- paraṃ viya vadati. Kalyatanti
kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho 3- heṭṭhā vuttoyeva. Evaṃ
thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 4- :-
          "devaputto ahaṃ santo         pūjayiṃ sikhināyakaṃ
           mandāravena pupphena          buddhassa abhiropayiṃ.
           Sattāhaṃ chadanaṃ āsi           dibbaṃ mālaṃ tathāgate
           sabbe janā samāgantvā       namassiṃsu tathāgataṃ.
           Ekatiṃse ito kappe         yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Ito ca dasame kappe         rājāhosiṃ jutindharo
           sattaratanasampanno            cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                   Usabhattheragāthāvaṇṇanā niṭṭhitā.
                  Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   ekādasamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uppādeti      2 Sī. bhiyyoti uparūpari, ñāyassāti attho, attānameva
@3 Sī. tassāyamattho    4 khu.apa. 32/25/243 mandāravapupphapūjakattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=32&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7562&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7562&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]