ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page340.

Vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti attho. Janetīti uppādenti, 1- puthutte hi idaṃ ekavacanaṃ. Keci pana "janentī"ti paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva 2- paraṃ viya vadati. Kalyatanti kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho 3- heṭṭhā vuttoyeva. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "devaputto ahaṃ santo pūjayiṃ sikhināyakaṃ mandāravena pupphena buddhassa abhiropayiṃ. Sattāhaṃ chadanaṃ āsi dibbaṃ mālaṃ tathāgate sabbe janā samāgantvā namassiṃsu tathāgataṃ. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ito ca dasame kappe rājāhosiṃ jutindharo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti. Usabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya ekādasamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 Ma. uppādeti 2 Sī. bhiyyoti uparūpari, ñāyassāti attho, attānameva @3 Sī. tassāyamattho 4 khu.apa. 32/25/243 mandāravapupphapūjakattherāpadāna


             The Pali Atthakatha in Roman Book 32 page 340. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7562&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=7562&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5781              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5781              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]