ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 348.

Vasāmi, te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ 1-
gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi.
                    Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
                           -----------
                   251. 4. Adhimuttattheragāthāvaṇṇanā
      kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya
tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ
upagantvā satthāraṃ bhikkhusaṃghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ
satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha
ṭhitaṃ bhagavantaṃ kārānusārena gandhena pūjetvā "samuddharasimaṃ lokan"tiādikāhi
dasahi gāthāhi abhitthavi. Taṃ satthā "anāgate ito satasahassakappamatthake gotamassa
nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī"ti byākaritvā
pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo,
tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ
gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe
buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ
paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 Sī. tattha vāsaṃ      2 khu. apa. 32/304/452 sabbakittikattherāpadāna



The Pali Atthakatha in Roman Character Volume 32 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=32&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7744&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7744&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]