Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho
ca yāthāvato 1- ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.
Ṭhitāya 2- bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ
dassento "sevetha .pe. Vippamokkhan"ti āha. Tattha sevetha pantāni senāsanānīti
kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva
vivekavāsoti 3- sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya
saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ
maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti
tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa
alābhato abhiratiṃ na labheyya, saṃghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato 4-
rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya,
evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.
Mahācundattheragāthāvaṇṇanā niṭṭhitā.
----------------
269. 2. Jotidāsattheragāthāvaṇṇanā
ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti?
ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade 5- vibhavasampannassa
@Footnote: 1 Sī. yathāvato 2 Sī.,i. dhatāya 3 Ma. vivekāvāsoti
@4 Sī.,i. kammaṭṭhānaparibaddhato 5 Sī.,i. pāniyatthajanapade
The Pali Atthakatha in Roman Character Volume 32 Page 406.
http://84000.org/tipitaka/read/attha_page.php?book=32&page=406&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9056&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9056&pagebreak=1#p406