ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 152.

Devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri mayantaṃ
purakkhatvā viharissāma 1- aññassa kattabbassa abhāvato. Tasmā "tevijjāmha
anāsavā"ti attano kataññubhāvaṃ pavedenti. Idameva tāsaṃ aññābyākaraṇaṃ ahosi.
Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.
                    Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------
                    450. 12. Candātherīgāthāvaṇṇanā
      duggatāhaṃ pure āsintiādikā candāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde
aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi.
Tassā nibbattito paṭṭhāya taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ
pattā 2- dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi
ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī
kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ
paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ dukkhābhibhūtaṃ
disvā 3- sañjātakaruṇā 4- piyasamudācārena saṅgahetvā tattha vijjamānena upacāra-
manoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ
upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ
dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji. Pabbajitvā
@Footnote: 1 Sī.,i. vihariyāma  2 cha.Ma. patvā
@3 cha.Ma. khuddābhibhūtaṃ disvāna  4 cha.Ma. sañjātakāruññā



The Pali Atthakatha in Roman Character Volume 34 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=34&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3276&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3276&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]