ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 54.

              Vīriyaṃ me dhuradhorayhaṃ          yogakkhemādhivāhanaṃ
              sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
              Ekatiṃse ito kappe         yaṃ pupphamabhipūjayiṃ
              duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi.
      Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho.
Yattha sattā puthujjanāti yasmiṃ khaṇena 1- bhijjanasīle asuciduggandhajegucchapaṭikūla-
sabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti
ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi.
Tattha kāraṇamāha "sampajānā patissatā"ti.
      Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti
adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā
satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ce 2- satthārā
desitaniyāmena:-
             "nikkhipāhi imaṃ dehaṃ           appamādaratāya te
              taṇhakkhayaṃ pāpuṇāhi           karohi buddhasāsanan"ti
pāṭho, 3- theriyā vuttaniyāmeneva pana saṅgītiṃ āropitā. 4- Appamādaratāya teti
appamādaratāya tayā bhavitabbanti attho.
                     Abhayātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. khaṇe  2 cha.Ma. ca  3 Ma. adhippāyo  4 cha.Ma. āropitattā



The Pali Atthakatha in Roman Character Volume 34 Page 54. http://84000.org/tipitaka/read/attha_page.php?book=34&page=54&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1155&pagebreak=1#p54


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]