ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page54.

Vīriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi. Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho. Yattha sattā puthujjanāti yasmiṃ khaṇena 1- bhijjanasīle asuciduggandhajegucchapaṭikūla- sabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi. Tattha kāraṇamāha "sampajānā patissatā"ti. Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ce 2- satthārā desitaniyāmena:- "nikkhipāhi imaṃ dehaṃ appamādaratāya te taṇhakkhayaṃ pāpuṇāhi karohi buddhasāsanan"ti pāṭho, 3- theriyā vuttaniyāmeneva pana saṅgītiṃ āropitā. 4- Appamādaratāya teti appamādaratāya tayā bhavitabbanti attho. Abhayātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. khaṇe 2 cha.Ma. ca 3 Ma. adhippāyo 4 cha.Ma. āropitattā


             The Pali Atthakatha in Roman Book 34 page 54. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1155&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=1155&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9090              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]