บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.) Page 72.
Sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbuhi vata me sallanti yojanā. Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ taduppadesitaṃ maggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṃghañca anutta- rehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi upagacchāmi bujjhāmi sevāmi cāti attho. Ubbirītherīgāthāvaṇṇanā niṭṭhitā. ----------------- 435. 6. Sukkātherīgāthāvaṇṇanā kiṃ me katā rājagahetiādikā sukkāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ pattā upāsikāhi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bahussutā dhammadharā paṭibhānavatī ahosi. Sā tattha bahūni vassasahassāni brahmacariyaṃ caritvā puthujjanakālakiriyameva katvā tusite nibbatti, tathā 1- vipassissa bhagavato 1-, sikhissapi bhagavato, vessabhussapi bhagavato kāleti evaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane sīlaṃ rakkhitvā bahussutā dhammadharā ahosi, tathā kakusandhassa, konāgamanassa, kassapassa ca bhagavato sāsane pabbajitvā visuddhasīlā bahussutā dhammakathikā ahosi. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissantiThe Pali Atthakatha in Roman Character Volume 34 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=34&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1530&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1530&pagebreak=1#p72
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]