ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 319.

Vilumpati yeva. Yāva so upakappatītipi pāṭho. Yattakaṃ kālaṃ
so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantīti
yadā aññe issarā hutvā vilumpanti. So vilutto vilumpatīti
atha so vilumpako aññehi vilumpati. Vilumparetipi pāṭho.
Ayamettha attho. Vilumpananti paṭhanti. Tassattho na sameti
evaṃ vilumpako puna vilumpaṃ pāpuṇātīti.
     Bodhisattena aṭṭe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā
paccāmittaṃ gaṇhissāmāti macchagaṇā kuminamukhā nikkhamitvā tattheva
jīvitakkhayaṃ pāpetvā pakkāmuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
udakāsīviso ajātasattu ahosi, nīlamaṇḍuko pana ahamevāti.
                   Haritamātajātakaṃ navamaṃ.
                       --------
                    10 Mahāpiṅgalajātakaṃ
     sabbo janoti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi.
     Devadatte satthari āghāṭaṃ bandhitvā navamāsaccayena jetavane
dvārakoṭṭhake paṭhaviyaṃ nimmugge sāvatthivāsino ca sakalaraṭṭhavāsino
ca buddhapaṭikaṇṭako 1- devadatto paṭhaviyā gilito, nihatapaccāmitto
@Footnote: 1 paṭikaṇḍakotipi .pe.



The Pali Atthakatha in Roman Character Volume 37 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=37&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6321&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]