ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 430.

             Adisvā kālaṃ karissāmi ubbariṃ
             taṃ me ito dukkhataraṃ bhavissatīti
gāthamāha.
     Tassattho mama bhariyā suvaṇṇasāmā ubbarī yathā nāma
siṅgurukkhassa ujū uggatā sākhā mandamāluteritā kampamānā sobhati
evaṃ itthīvilāsaṃ kurumānā sobhati tamahaṃ idāni akkhīnaṃ bhinnattā
ubbariṃ adisvāva kālaṃ karissāmi taṃ me tassā adassanaṃ ito
maraṇadukkhatopi dukkhataraṃ bhavissatīti.
     So evaṃ vippalapantoyeva maritvā niraye nibbatti. Na
taṃ issariyapaluddho purohito parittāṇaṃ kātuṃ sakkhi na attano
issariyaṃ. Tasmiṃ matamatteyeva balakāyā bhijjitvā palāyiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā bodhirājakumāro ahosi piṅgiyo devadatto ahosi
disāpāmokkho ācariyo ahamevāti.
                   Venasākhajātakaṃ 1- tatiyaṃ
                      -----------
                        uragajātakaṃ
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto
mataputtakaṃ kuṭumbikaṃ ārabbha kathesi.
     Vatthu matabhariyāmatapittikavatthusadisameva. Idhāpi satthā tatheva
@Footnote: 1. dhonasākhajātakaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 430. http://84000.org/tipitaka/read/attha_page.php?book=38&page=430&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8919&pagebreak=1#p430


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]