ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 438.

Uposathaṃ upavasatha appamattā hothāti tesaṃ ovādaṃ datvā gehaṃ
aparimitaṃ dhanaṃ katvā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi. Tadā dāsī khujjuttarā ahosi. Dhītā uppalavaṇṇā.
Putto rāhulo. Mātā khemā. Brāhmaṇo pana ahamevāti.
                     Uragajātakaṃ catutthaṃ
                       --------
                        dhaṅkajātakaṃ
     aññe socanti rodantīti idaṃ satthā jetavane viharanto
kosalarañño ekaṃ amaccaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitasadisameva. Idha pana rājā attano
upakārakassa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā
taṃ bandhitvā bandhanāgāre kāresi. So tassa nisinnova
sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā
mocāpesi. So gandhamālaṃ ādāya satthu santikaṃ gantvā vanditvā
nisīdi. Atha naṃ satthā anattho kira te uppannoti pucchi.
Āma bhante anatthena me attho āgato sotāpattimaggo
nibbattitoti vutte na kho upāsaka tvaññeva anatthena atthaṃ āhari
porāṇakapaṇḍitāpi āhariṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 38 Page 438. http://84000.org/tipitaka/read/attha_page.php?book=38&page=438&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9087&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9087&pagebreak=1#p438


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]