ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 476.

Kāyikacetasikasukhahetuto sukhantipi vuccati tasmā etaṃ phalañca
ānisaṃsañca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ
dānasīlabhāvanāmittabhāvasaṅkhātaṃ catubbidhampi porisaṃ dhuraṃ vahanto etaṃ
mittabhāvasaṅkhātaṃ pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ bhāveti vaḍḍheti
na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti. Pavivekarasanti kāyacitta-
upadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassarasaṃ. Upasamassa
cāti kilesavūpasamena laddhasomanassassa. Niddaro hoti nippāpoti
sabbakilesadarathābhāvena niddaro kilesābhāvena nippāpo hoti.
Dhammapītirasanti dhammapītisaṅkhātaṃ rasaṃ vimuttipītiṃ pivantoti attho.
     Iti mahāsatto pāpamittasaṃsaggato ubbiggo pavivekarasena
amatamahānibbānaṃ pāpetvā desanāya kūṭaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
paccantavāsī idāni paccantavāsīyeva tadā bārāṇasīseṭṭhī
ahamevāti.
                      Hirijātakaṃ tatiyaṃ
                       --------
                      khajjopanakajātakaṃ
     konu santamhi pajjoteti ayaṃ khajjopanakapañho mahāummaṅge
vitthārato āvibhavissati.
                   Khajjopanakajātakaṃ catutthaṃ
                     ------------



The Pali Atthakatha in Roman Character Volume 38 Page 476. http://84000.org/tipitaka/read/attha_page.php?book=38&page=476&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9882&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9882&pagebreak=1#p476


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]